Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

द्विपेन्द्र

द्विपेन्द्र /dvipendra/ (/dvipa + indra/) m. слон-вожак

существительное, м.р.

sg.du.pl.
Nom.dvipendraḥdvipendraudvipendrāḥ
Gen.dvipendrasyadvipendrayoḥdvipendrāṇām
Dat.dvipendrāyadvipendrābhyāmdvipendrebhyaḥ
Instr.dvipendreṇadvipendrābhyāmdvipendraiḥ
Acc.dvipendramdvipendraudvipendrān
Abl.dvipendrātdvipendrābhyāmdvipendrebhyaḥ
Loc.dvipendredvipendrayoḥdvipendreṣu
Voc.dvipendradvipendraudvipendrāḥ



Monier-Williams Sanskrit-English Dictionary

---

   द्विपेन्द्र [ dvipendra ] [ dvi-pendra ] m. = [ -pa-pati ] Lit. Ragh.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,