Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

संस्यूत

संस्यूत /saṅsyūta/ (pp. от संसिव् )
1) сшитый вместе
2) соединённый, неразрывно связанный

Adj., m./n./f.

m.sg.du.pl.
Nom.saṃsyūtaḥsaṃsyūtausaṃsyūtāḥ
Gen.saṃsyūtasyasaṃsyūtayoḥsaṃsyūtānām
Dat.saṃsyūtāyasaṃsyūtābhyāmsaṃsyūtebhyaḥ
Instr.saṃsyūtenasaṃsyūtābhyāmsaṃsyūtaiḥ
Acc.saṃsyūtamsaṃsyūtausaṃsyūtān
Abl.saṃsyūtātsaṃsyūtābhyāmsaṃsyūtebhyaḥ
Loc.saṃsyūtesaṃsyūtayoḥsaṃsyūteṣu
Voc.saṃsyūtasaṃsyūtausaṃsyūtāḥ


f.sg.du.pl.
Nom.saṃsyūtāsaṃsyūtesaṃsyūtāḥ
Gen.saṃsyūtāyāḥsaṃsyūtayoḥsaṃsyūtānām
Dat.saṃsyūtāyaisaṃsyūtābhyāmsaṃsyūtābhyaḥ
Instr.saṃsyūtayāsaṃsyūtābhyāmsaṃsyūtābhiḥ
Acc.saṃsyūtāmsaṃsyūtesaṃsyūtāḥ
Abl.saṃsyūtāyāḥsaṃsyūtābhyāmsaṃsyūtābhyaḥ
Loc.saṃsyūtāyāmsaṃsyūtayoḥsaṃsyūtāsu
Voc.saṃsyūtesaṃsyūtesaṃsyūtāḥ


n.sg.du.pl.
Nom.saṃsyūtamsaṃsyūtesaṃsyūtāni
Gen.saṃsyūtasyasaṃsyūtayoḥsaṃsyūtānām
Dat.saṃsyūtāyasaṃsyūtābhyāmsaṃsyūtebhyaḥ
Instr.saṃsyūtenasaṃsyūtābhyāmsaṃsyūtaiḥ
Acc.saṃsyūtamsaṃsyūtesaṃsyūtāni
Abl.saṃsyūtātsaṃsyūtābhyāmsaṃsyūtebhyaḥ
Loc.saṃsyūtesaṃsyūtayoḥsaṃsyūteṣu
Voc.saṃsyūtasaṃsyūtesaṃsyūtāni





Monier-Williams Sanskrit-English Dictionary
---

 संस्यूत [ saṃsyūta ] [ saṃ-syūta ] m. f. n. sewn together , inseparably connected Lit. MBh.

  interwoven with (instr.) Lit. ib.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,