Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

माल्यवन्त्

माल्यवन्त् /mālyavant/ см. मालावन्त्

Adj., m./n./f.

m.sg.du.pl.
Nom.mālyavānmālyavantaumālyavantaḥ
Gen.mālyavataḥmālyavatoḥmālyavatām
Dat.mālyavatemālyavadbhyāmmālyavadbhyaḥ
Instr.mālyavatāmālyavadbhyāmmālyavadbhiḥ
Acc.mālyavantammālyavantaumālyavataḥ
Abl.mālyavataḥmālyavadbhyāmmālyavadbhyaḥ
Loc.mālyavatimālyavatoḥmālyavatsu
Voc.mālyavanmālyavantaumālyavantaḥ


f.sg.du.pl.
Nom.mālyavatāmālyavatemālyavatāḥ
Gen.mālyavatāyāḥmālyavatayoḥmālyavatānām
Dat.mālyavatāyaimālyavatābhyāmmālyavatābhyaḥ
Instr.mālyavatayāmālyavatābhyāmmālyavatābhiḥ
Acc.mālyavatāmmālyavatemālyavatāḥ
Abl.mālyavatāyāḥmālyavatābhyāmmālyavatābhyaḥ
Loc.mālyavatāyāmmālyavatayoḥmālyavatāsu
Voc.mālyavatemālyavatemālyavatāḥ


n.sg.du.pl.
Nom.mālyavatmālyavantī, mālyavatīmālyavanti
Gen.mālyavataḥmālyavatoḥmālyavatām
Dat.mālyavatemālyavadbhyāmmālyavadbhyaḥ
Instr.mālyavatāmālyavadbhyāmmālyavadbhiḥ
Acc.mālyavatmālyavantī, mālyavatīmālyavanti
Abl.mālyavataḥmālyavadbhyāmmālyavadbhyaḥ
Loc.mālyavatimālyavatoḥmālyavatsu
Voc.mālyavatmālyavantī, mālyavatīmālyavanti





Monier-Williams Sanskrit-English Dictionary

  माल्यवत् [ mālyavat ] [ mālya-vat ] m. f. n. crowned with garlands , garlanded Lit. MBh.

   [ mālyavat m. N. of a Rākshasa (son of Su-keśa) Lit. R.

   of one of Śiva's attendants Lit. Kathās.

   of a mountain or mountainous range (lying eastward of mount Meru) Lit. MBh.

   [ mālyavatī f. N. of a river Lit. R.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,