Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

प्रच्छन्न

प्रच्छन्न /pracchanna/ pp. от प्रच्छद् I

Adj., m./n./f.

m.sg.du.pl.
Nom.pracchannaḥpracchannaupracchannāḥ
Gen.pracchannasyapracchannayoḥpracchannānām
Dat.pracchannāyapracchannābhyāmpracchannebhyaḥ
Instr.pracchannenapracchannābhyāmpracchannaiḥ
Acc.pracchannampracchannaupracchannān
Abl.pracchannātpracchannābhyāmpracchannebhyaḥ
Loc.pracchannepracchannayoḥpracchanneṣu
Voc.pracchannapracchannaupracchannāḥ


f.sg.du.pl.
Nom.pracchannāpracchannepracchannāḥ
Gen.pracchannāyāḥpracchannayoḥpracchannānām
Dat.pracchannāyaipracchannābhyāmpracchannābhyaḥ
Instr.pracchannayāpracchannābhyāmpracchannābhiḥ
Acc.pracchannāmpracchannepracchannāḥ
Abl.pracchannāyāḥpracchannābhyāmpracchannābhyaḥ
Loc.pracchannāyāmpracchannayoḥpracchannāsu
Voc.pracchannepracchannepracchannāḥ


n.sg.du.pl.
Nom.pracchannampracchannepracchannāni
Gen.pracchannasyapracchannayoḥpracchannānām
Dat.pracchannāyapracchannābhyāmpracchannebhyaḥ
Instr.pracchannenapracchannābhyāmpracchannaiḥ
Acc.pracchannampracchannepracchannāni
Abl.pracchannātpracchannābhyāmpracchannebhyaḥ
Loc.pracchannepracchannayoḥpracchanneṣu
Voc.pracchannapracchannepracchannāni





Monier-Williams Sanskrit-English Dictionary

---

  प्रच्छन्न [ pracchanna ] [ pra-cchanna ] m. f. n. covered , enveloped , shut up Lit. ŚBr. Lit. MBh.

   hidden , concealed , unobserved , private , secret , disguised (ibc. and [ am ] ind. " secretly , covertly " ) Lit. Mn. Lit. MBh.

   [ pracchanna ] n. a private door

   a lattice , loop-hole Lit. L.

   [ pracchannam ] ind. , see [ pracchanna ] , " secretly , covertly "

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,