Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

यतम

यतम /yatama/ который из многих

Adj., m./n./f.

m.sg.du.pl.
Nom.yatamaḥyatamauyatamāḥ
Gen.yatamasyayatamayoḥyatamānām
Dat.yatamāyayatamābhyāmyatamebhyaḥ
Instr.yatamenayatamābhyāmyatamaiḥ
Acc.yatamamyatamauyatamān
Abl.yatamātyatamābhyāmyatamebhyaḥ
Loc.yatameyatamayoḥyatameṣu
Voc.yatamayatamauyatamāḥ


f.sg.du.pl.
Nom.yatamāyatameyatamāḥ
Gen.yatamāyāḥyatamayoḥyatamānām
Dat.yatamāyaiyatamābhyāmyatamābhyaḥ
Instr.yatamayāyatamābhyāmyatamābhiḥ
Acc.yatamāmyatameyatamāḥ
Abl.yatamāyāḥyatamābhyāmyatamābhyaḥ
Loc.yatamāyāmyatamayoḥyatamāsu
Voc.yatameyatameyatamāḥ


n.sg.du.pl.
Nom.yatamamyatameyatamāni
Gen.yatamasyayatamayoḥyatamānām
Dat.yatamāyayatamābhyāmyatamebhyaḥ
Instr.yatamenayatamābhyāmyatamaiḥ
Acc.yatamamyatameyatamāni
Abl.yatamātyatamābhyāmyatamebhyaḥ
Loc.yatameyatamayoḥyatameṣu
Voc.yatamayatameyatamāni





Monier-Williams Sanskrit-English Dictionary
---

  यतम [ yatama ] [ ya-tamá ] m. f. n. ( superl. ; n ( [ °mat ] ) . , m. pl. [ °me ] ; cf. Lit. Pāṇ. 5-3 , 93) who or which (of many) Lit. RV. Lit. AV. Lit. Br.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,