Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

भास्वन्त्

भास्वन्त् /bhāsvant/
1. светящийся
2. m. солнце

Adj., m./n./f.

m.sg.du.pl.
Nom.bhāsvānbhāsvantaubhāsvantaḥ
Gen.bhāsvataḥbhāsvatoḥbhāsvatām
Dat.bhāsvatebhāsvadbhyāmbhāsvadbhyaḥ
Instr.bhāsvatābhāsvadbhyāmbhāsvadbhiḥ
Acc.bhāsvantambhāsvantaubhāsvataḥ
Abl.bhāsvataḥbhāsvadbhyāmbhāsvadbhyaḥ
Loc.bhāsvatibhāsvatoḥbhāsvatsu
Voc.bhāsvanbhāsvantaubhāsvantaḥ


f.sg.du.pl.
Nom.bhāsvatābhāsvatebhāsvatāḥ
Gen.bhāsvatāyāḥbhāsvatayoḥbhāsvatānām
Dat.bhāsvatāyaibhāsvatābhyāmbhāsvatābhyaḥ
Instr.bhāsvatayābhāsvatābhyāmbhāsvatābhiḥ
Acc.bhāsvatāmbhāsvatebhāsvatāḥ
Abl.bhāsvatāyāḥbhāsvatābhyāmbhāsvatābhyaḥ
Loc.bhāsvatāyāmbhāsvatayoḥbhāsvatāsu
Voc.bhāsvatebhāsvatebhāsvatāḥ


n.sg.du.pl.
Nom.bhāsvatbhāsvantī, bhāsvatībhāsvanti
Gen.bhāsvataḥbhāsvatoḥbhāsvatām
Dat.bhāsvatebhāsvadbhyāmbhāsvadbhyaḥ
Instr.bhāsvatābhāsvadbhyāmbhāsvadbhiḥ
Acc.bhāsvatbhāsvantī, bhāsvatībhāsvanti
Abl.bhāsvataḥbhāsvadbhyāmbhāsvadbhyaḥ
Loc.bhāsvatibhāsvatoḥbhāsvatsu
Voc.bhāsvatbhāsvantī, bhāsvatībhāsvanti




существительное, м.р.

sg.du.pl.
Nom.bhāsvānbhāsvantaubhāsvantaḥ
Gen.bhāsvataḥbhāsvatoḥbhāsvatām
Dat.bhāsvatebhāsvadbhyāmbhāsvadbhyaḥ
Instr.bhāsvatābhāsvadbhyāmbhāsvadbhiḥ
Acc.bhāsvantambhāsvantaubhāsvataḥ
Abl.bhāsvataḥbhāsvadbhyāmbhāsvadbhyaḥ
Loc.bhāsvatibhāsvatoḥbhāsvatsu
Voc.bhāsvanbhāsvantaubhāsvantaḥ



Monier-Williams Sanskrit-English Dictionary

  भास्वत् [ bhāsvat ] [ bhā́s-vat ] m. f. n. ( [ bhā́s ] .) luminous , splendid , shining Lit. RV.

   [ bhāsvat m. the sun , light , brightness Lit. Kāv. Lit. Kathās.

   a hero Lit. L.

   [ bhāsvatī f. the city of the sun Lit. W.

   N. of the dawn or of a river Lit. Naigh. i , 8 ; 13

   N. of wk.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,