Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

विशेषकरण

विशेषकरण /viśeṣa-karaṇa/ n. улучшение

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.viśeṣakaraṇamviśeṣakaraṇeviśeṣakaraṇāni
Gen.viśeṣakaraṇasyaviśeṣakaraṇayoḥviśeṣakaraṇānām
Dat.viśeṣakaraṇāyaviśeṣakaraṇābhyāmviśeṣakaraṇebhyaḥ
Instr.viśeṣakaraṇenaviśeṣakaraṇābhyāmviśeṣakaraṇaiḥ
Acc.viśeṣakaraṇamviśeṣakaraṇeviśeṣakaraṇāni
Abl.viśeṣakaraṇātviśeṣakaraṇābhyāmviśeṣakaraṇebhyaḥ
Loc.viśeṣakaraṇeviśeṣakaraṇayoḥviśeṣakaraṇeṣu
Voc.viśeṣakaraṇaviśeṣakaraṇeviśeṣakaraṇāni



Monier-Williams Sanskrit-English Dictionary

---

  विशेषकरण [ viśeṣakaraṇa ] [ vi-śeṣa--karaṇa ] n. making better , improvement Lit. Mālav.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,