Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

शाम्भव

शाम्भव /śāmbhava/ священный

Adj., m./n./f.

m.sg.du.pl.
Nom.śāmbhavaḥśāmbhavauśāmbhavāḥ
Gen.śāmbhavasyaśāmbhavayoḥśāmbhavānām
Dat.śāmbhavāyaśāmbhavābhyāmśāmbhavebhyaḥ
Instr.śāmbhavenaśāmbhavābhyāmśāmbhavaiḥ
Acc.śāmbhavamśāmbhavauśāmbhavān
Abl.śāmbhavātśāmbhavābhyāmśāmbhavebhyaḥ
Loc.śāmbhaveśāmbhavayoḥśāmbhaveṣu
Voc.śāmbhavaśāmbhavauśāmbhavāḥ


f.sg.du.pl.
Nom.śāmbhavīśāmbhavyauśāmbhavyaḥ
Gen.śāmbhavyāḥśāmbhavyoḥśāmbhavīnām
Dat.śāmbhavyaiśāmbhavībhyāmśāmbhavībhyaḥ
Instr.śāmbhavyāśāmbhavībhyāmśāmbhavībhiḥ
Acc.śāmbhavīmśāmbhavyauśāmbhavīḥ
Abl.śāmbhavyāḥśāmbhavībhyāmśāmbhavībhyaḥ
Loc.śāmbhavyāmśāmbhavyoḥśāmbhavīṣu
Voc.śāmbhaviśāmbhavyauśāmbhavyaḥ


n.sg.du.pl.
Nom.śāmbhavamśāmbhaveśāmbhavāni
Gen.śāmbhavasyaśāmbhavayoḥśāmbhavānām
Dat.śāmbhavāyaśāmbhavābhyāmśāmbhavebhyaḥ
Instr.śāmbhavenaśāmbhavābhyāmśāmbhavaiḥ
Acc.śāmbhavamśāmbhaveśāmbhavāni
Abl.śāmbhavātśāmbhavābhyāmśāmbhavebhyaḥ
Loc.śāmbhaveśāmbhavayoḥśāmbhaveṣu
Voc.śāmbhavaśāmbhaveśāmbhavāni





Monier-Williams Sanskrit-English Dictionary
---

शाम्भव [ śāmbhava ] [ śāmbhava ] m. f. n. ( fr. [ śam-bhu ] ) coming or derived from Śiva , relating or belonging or sacred to him Lit. Kāv. Lit. Kathās.

[ śāmbhava ] m. ( only Lit. L.) a worshipper of Śiva

a son of Śambhu

Sesbana Grandiflora

camphor

a sort of poison

bdellium

[ śāmbhavī ] f. see below

[ śāmbhava ] n. Pinus Deodora Lit. L.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,