Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

विकर्षण

विकर्षण /vikarṣaṇa/
1.
1) растягивающий
2) напрягающий
2. n.
1) растягивание
2) напряжение

Adj., m./n./f.

m.sg.du.pl.
Nom.vikarṣaṇaḥvikarṣaṇauvikarṣaṇāḥ
Gen.vikarṣaṇasyavikarṣaṇayoḥvikarṣaṇānām
Dat.vikarṣaṇāyavikarṣaṇābhyāmvikarṣaṇebhyaḥ
Instr.vikarṣaṇenavikarṣaṇābhyāmvikarṣaṇaiḥ
Acc.vikarṣaṇamvikarṣaṇauvikarṣaṇān
Abl.vikarṣaṇātvikarṣaṇābhyāmvikarṣaṇebhyaḥ
Loc.vikarṣaṇevikarṣaṇayoḥvikarṣaṇeṣu
Voc.vikarṣaṇavikarṣaṇauvikarṣaṇāḥ


f.sg.du.pl.
Nom.vikarṣaṇāvikarṣaṇevikarṣaṇāḥ
Gen.vikarṣaṇāyāḥvikarṣaṇayoḥvikarṣaṇānām
Dat.vikarṣaṇāyaivikarṣaṇābhyāmvikarṣaṇābhyaḥ
Instr.vikarṣaṇayāvikarṣaṇābhyāmvikarṣaṇābhiḥ
Acc.vikarṣaṇāmvikarṣaṇevikarṣaṇāḥ
Abl.vikarṣaṇāyāḥvikarṣaṇābhyāmvikarṣaṇābhyaḥ
Loc.vikarṣaṇāyāmvikarṣaṇayoḥvikarṣaṇāsu
Voc.vikarṣaṇevikarṣaṇevikarṣaṇāḥ


n.sg.du.pl.
Nom.vikarṣaṇamvikarṣaṇevikarṣaṇāni
Gen.vikarṣaṇasyavikarṣaṇayoḥvikarṣaṇānām
Dat.vikarṣaṇāyavikarṣaṇābhyāmvikarṣaṇebhyaḥ
Instr.vikarṣaṇenavikarṣaṇābhyāmvikarṣaṇaiḥ
Acc.vikarṣaṇamvikarṣaṇevikarṣaṇāni
Abl.vikarṣaṇātvikarṣaṇābhyāmvikarṣaṇebhyaḥ
Loc.vikarṣaṇevikarṣaṇayoḥvikarṣaṇeṣu
Voc.vikarṣaṇavikarṣaṇevikarṣaṇāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.vikarṣaṇamvikarṣaṇevikarṣaṇāni
Gen.vikarṣaṇasyavikarṣaṇayoḥvikarṣaṇānām
Dat.vikarṣaṇāyavikarṣaṇābhyāmvikarṣaṇebhyaḥ
Instr.vikarṣaṇenavikarṣaṇābhyāmvikarṣaṇaiḥ
Acc.vikarṣaṇamvikarṣaṇevikarṣaṇāni
Abl.vikarṣaṇātvikarṣaṇābhyāmvikarṣaṇebhyaḥ
Loc.vikarṣaṇevikarṣaṇayoḥvikarṣaṇeṣu
Voc.vikarṣaṇavikarṣaṇevikarṣaṇāni



Monier-Williams Sanskrit-English Dictionary

---

  विकर्षण [ vikarṣaṇa ] [ vi-karṣaṇa ] m. f. n. drawing (a bow-string) Lit. MBh.

   taking away , removing , destroying Lit. BhP.

   [ vikarṣaṇa ] n. the act of drawing or dragging asunder Lit. MBh. Lit. Suśr.

   the drawing (a bow-string) Lit. MBh. Lit. Hariv. Lit. Śiś.

   putting apart , distributing Lit. MBh. Lit. BhP.

   putting off eating , abstinence from food Lit. MBh.

   searching , investigation Lit. Kām.

   a cross-throw (in wrestling) Lit. MW.

   m. " distractor " , one of the five arrows of Kāma-deva Lit. ib.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,