Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

लोहायस

लोहायस /lohāyasa/ (/loha + ayasa/)
1.
1) медный
2) из красного металла
2. n. красный металл (т.е. сплав любого металла с медью)

Adj., m./n./f.

m.sg.du.pl.
Nom.lohāyasaḥlohāyasaulohāyasāḥ
Gen.lohāyasasyalohāyasayoḥlohāyasānām
Dat.lohāyasāyalohāyasābhyāmlohāyasebhyaḥ
Instr.lohāyasenalohāyasābhyāmlohāyasaiḥ
Acc.lohāyasamlohāyasaulohāyasān
Abl.lohāyasātlohāyasābhyāmlohāyasebhyaḥ
Loc.lohāyaselohāyasayoḥlohāyaseṣu
Voc.lohāyasalohāyasaulohāyasāḥ


f.sg.du.pl.
Nom.lohāyasālohāyaselohāyasāḥ
Gen.lohāyasāyāḥlohāyasayoḥlohāyasānām
Dat.lohāyasāyailohāyasābhyāmlohāyasābhyaḥ
Instr.lohāyasayālohāyasābhyāmlohāyasābhiḥ
Acc.lohāyasāmlohāyaselohāyasāḥ
Abl.lohāyasāyāḥlohāyasābhyāmlohāyasābhyaḥ
Loc.lohāyasāyāmlohāyasayoḥlohāyasāsu
Voc.lohāyaselohāyaselohāyasāḥ


n.sg.du.pl.
Nom.lohāyasamlohāyaselohāyasāni
Gen.lohāyasasyalohāyasayoḥlohāyasānām
Dat.lohāyasāyalohāyasābhyāmlohāyasebhyaḥ
Instr.lohāyasenalohāyasābhyāmlohāyasaiḥ
Acc.lohāyasamlohāyaselohāyasāni
Abl.lohāyasātlohāyasābhyāmlohāyasebhyaḥ
Loc.lohāyaselohāyasayoḥlohāyaseṣu
Voc.lohāyasalohāyaselohāyasāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.lohāyasamlohāyaselohāyasāni
Gen.lohāyasasyalohāyasayoḥlohāyasānām
Dat.lohāyasāyalohāyasābhyāmlohāyasebhyaḥ
Instr.lohāyasenalohāyasābhyāmlohāyasaiḥ
Acc.lohāyasamlohāyaselohāyasāni
Abl.lohāyasātlohāyasābhyāmlohāyasebhyaḥ
Loc.lohāyaselohāyasayoḥlohāyaseṣu
Voc.lohāyasalohāyaselohāyasāni



Monier-Williams Sanskrit-English Dictionary
---

  लोहायस [ lohāyasa ] [ lohāyasá ] m. f. n. made of a reddish metal , made of copper Lit. MānŚr.

   [ lohāyasa ] n. any metal mixed with copper , (or) copper Lit. Br. Lit. KātyŚr.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,