Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

समङ्ग

समङ्ग /samaṅga/ полный; законченный

Adj., m./n./f.

m.sg.du.pl.
Nom.samaṅgaḥsamaṅgausamaṅgāḥ
Gen.samaṅgasyasamaṅgayoḥsamaṅgānām
Dat.samaṅgāyasamaṅgābhyāmsamaṅgebhyaḥ
Instr.samaṅgenasamaṅgābhyāmsamaṅgaiḥ
Acc.samaṅgamsamaṅgausamaṅgān
Abl.samaṅgātsamaṅgābhyāmsamaṅgebhyaḥ
Loc.samaṅgesamaṅgayoḥsamaṅgeṣu
Voc.samaṅgasamaṅgausamaṅgāḥ


f.sg.du.pl.
Nom.samaṅgāsamaṅgesamaṅgāḥ
Gen.samaṅgāyāḥsamaṅgayoḥsamaṅgānām
Dat.samaṅgāyaisamaṅgābhyāmsamaṅgābhyaḥ
Instr.samaṅgayāsamaṅgābhyāmsamaṅgābhiḥ
Acc.samaṅgāmsamaṅgesamaṅgāḥ
Abl.samaṅgāyāḥsamaṅgābhyāmsamaṅgābhyaḥ
Loc.samaṅgāyāmsamaṅgayoḥsamaṅgāsu
Voc.samaṅgesamaṅgesamaṅgāḥ


n.sg.du.pl.
Nom.samaṅgamsamaṅgesamaṅgāni
Gen.samaṅgasyasamaṅgayoḥsamaṅgānām
Dat.samaṅgāyasamaṅgābhyāmsamaṅgebhyaḥ
Instr.samaṅgenasamaṅgābhyāmsamaṅgaiḥ
Acc.samaṅgamsamaṅgesamaṅgāni
Abl.samaṅgātsamaṅgābhyāmsamaṅgebhyaḥ
Loc.samaṅgesamaṅgayoḥsamaṅgeṣu
Voc.samaṅgasamaṅgesamaṅgāni





Monier-Williams Sanskrit-English Dictionary

समङ्ग [ samaṅga ] [ sám-aṅga ] m. f. n. (see 2. [ sam ] ) having all the limbs , complete Lit. AV. ( in Lit. MBh. applied to the mythical cow Bahulā)

[ samaṅga m. a kind of game Lit. L.

N. of two men Lit. MBh.

(pl.) of a people Lit. ib.

[ samaṅgā f. N. of various plants (accord. to Lit. L. " Rubia Munjista and Cordifolia , Mimosa Pudica , Aloe Indica , " ) Lit. VarBṛS. Lit. Suśr.

[ samaṅga m. of a river Lit. MBh.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,