Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

प्रेक्षित

प्रेक्षित /prekṣita/ (pp. от प्रेक्ष् )
1. увиденный, замеченный
2. n. взгляд

Adj., m./n./f.

m.sg.du.pl.
Nom.prekṣitaḥprekṣitauprekṣitāḥ
Gen.prekṣitasyaprekṣitayoḥprekṣitānām
Dat.prekṣitāyaprekṣitābhyāmprekṣitebhyaḥ
Instr.prekṣitenaprekṣitābhyāmprekṣitaiḥ
Acc.prekṣitamprekṣitauprekṣitān
Abl.prekṣitātprekṣitābhyāmprekṣitebhyaḥ
Loc.prekṣiteprekṣitayoḥprekṣiteṣu
Voc.prekṣitaprekṣitauprekṣitāḥ


f.sg.du.pl.
Nom.prekṣitāprekṣiteprekṣitāḥ
Gen.prekṣitāyāḥprekṣitayoḥprekṣitānām
Dat.prekṣitāyaiprekṣitābhyāmprekṣitābhyaḥ
Instr.prekṣitayāprekṣitābhyāmprekṣitābhiḥ
Acc.prekṣitāmprekṣiteprekṣitāḥ
Abl.prekṣitāyāḥprekṣitābhyāmprekṣitābhyaḥ
Loc.prekṣitāyāmprekṣitayoḥprekṣitāsu
Voc.prekṣiteprekṣiteprekṣitāḥ


n.sg.du.pl.
Nom.prekṣitamprekṣiteprekṣitāni
Gen.prekṣitasyaprekṣitayoḥprekṣitānām
Dat.prekṣitāyaprekṣitābhyāmprekṣitebhyaḥ
Instr.prekṣitenaprekṣitābhyāmprekṣitaiḥ
Acc.prekṣitamprekṣiteprekṣitāni
Abl.prekṣitātprekṣitābhyāmprekṣitebhyaḥ
Loc.prekṣiteprekṣitayoḥprekṣiteṣu
Voc.prekṣitaprekṣiteprekṣitāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.prekṣitamprekṣiteprekṣitāni
Gen.prekṣitasyaprekṣitayoḥprekṣitānām
Dat.prekṣitāyaprekṣitābhyāmprekṣitebhyaḥ
Instr.prekṣitenaprekṣitābhyāmprekṣitaiḥ
Acc.prekṣitamprekṣiteprekṣitāni
Abl.prekṣitātprekṣitābhyāmprekṣitebhyaḥ
Loc.prekṣiteprekṣitayoḥprekṣiteṣu
Voc.prekṣitaprekṣiteprekṣitāni



Monier-Williams Sanskrit-English Dictionary

---

 प्रेक्षित [ prekṣita ] [ prekṣita ] m. f. n. looked at

  [ prekṣita ] n. a look , glance Lit. MBh. Lit. R.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,