Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सुराप

सुराप /surā-pa/ пьющий хмельное

Adj., m./n./f.

m.sg.du.pl.
Nom.surāpaḥsurāpausurāpāḥ
Gen.surāpasyasurāpayoḥsurāpāṇām
Dat.surāpāyasurāpābhyāmsurāpebhyaḥ
Instr.surāpeṇasurāpābhyāmsurāpaiḥ
Acc.surāpamsurāpausurāpān
Abl.surāpātsurāpābhyāmsurāpebhyaḥ
Loc.surāpesurāpayoḥsurāpeṣu
Voc.surāpasurāpausurāpāḥ


f.sg.du.pl.
Nom.surāpāsurāpesurāpāḥ
Gen.surāpāyāḥsurāpayoḥsurāpāṇām
Dat.surāpāyaisurāpābhyāmsurāpābhyaḥ
Instr.surāpayāsurāpābhyāmsurāpābhiḥ
Acc.surāpāmsurāpesurāpāḥ
Abl.surāpāyāḥsurāpābhyāmsurāpābhyaḥ
Loc.surāpāyāmsurāpayoḥsurāpāsu
Voc.surāpesurāpesurāpāḥ


n.sg.du.pl.
Nom.surāpamsurāpesurāpāṇi
Gen.surāpasyasurāpayoḥsurāpāṇām
Dat.surāpāyasurāpābhyāmsurāpebhyaḥ
Instr.surāpeṇasurāpābhyāmsurāpaiḥ
Acc.surāpamsurāpesurāpāṇi
Abl.surāpātsurāpābhyāmsurāpebhyaḥ
Loc.surāpesurāpayoḥsurāpeṣu
Voc.surāpasurāpesurāpāṇi





Monier-Williams Sanskrit-English Dictionary
---

  सुराप [ surāpa ] [ súrā-pa ]1 m. f. n. ( fr. √ 1. [ ] ) drinking spirituous liquor , a spirit-drinker Lit. ŚāṅkhŚr. Lit. Kauś. Lit. Mn.

   wise , sage Lit. W.

   pleasant , agreeable Lit. ib.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,