Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सुसत्कृत

सुसत्कृत /su-satkṛta/
1) см. सुसंस्कृत 1;
2) высокочтимый
3) принятый с почётом

Adj., m./n./f.

m.sg.du.pl.
Nom.susatkṛtaḥsusatkṛtaususatkṛtāḥ
Gen.susatkṛtasyasusatkṛtayoḥsusatkṛtānām
Dat.susatkṛtāyasusatkṛtābhyāmsusatkṛtebhyaḥ
Instr.susatkṛtenasusatkṛtābhyāmsusatkṛtaiḥ
Acc.susatkṛtamsusatkṛtaususatkṛtān
Abl.susatkṛtātsusatkṛtābhyāmsusatkṛtebhyaḥ
Loc.susatkṛtesusatkṛtayoḥsusatkṛteṣu
Voc.susatkṛtasusatkṛtaususatkṛtāḥ


f.sg.du.pl.
Nom.susatkṛtāsusatkṛtesusatkṛtāḥ
Gen.susatkṛtāyāḥsusatkṛtayoḥsusatkṛtānām
Dat.susatkṛtāyaisusatkṛtābhyāmsusatkṛtābhyaḥ
Instr.susatkṛtayāsusatkṛtābhyāmsusatkṛtābhiḥ
Acc.susatkṛtāmsusatkṛtesusatkṛtāḥ
Abl.susatkṛtāyāḥsusatkṛtābhyāmsusatkṛtābhyaḥ
Loc.susatkṛtāyāmsusatkṛtayoḥsusatkṛtāsu
Voc.susatkṛtesusatkṛtesusatkṛtāḥ


n.sg.du.pl.
Nom.susatkṛtamsusatkṛtesusatkṛtāni
Gen.susatkṛtasyasusatkṛtayoḥsusatkṛtānām
Dat.susatkṛtāyasusatkṛtābhyāmsusatkṛtebhyaḥ
Instr.susatkṛtenasusatkṛtābhyāmsusatkṛtaiḥ
Acc.susatkṛtamsusatkṛtesusatkṛtāni
Abl.susatkṛtātsusatkṛtābhyāmsusatkṛtebhyaḥ
Loc.susatkṛtesusatkṛtayoḥsusatkṛteṣu
Voc.susatkṛtasusatkṛtesusatkṛtāni





Monier-Williams Sanskrit-English Dictionary

---

  सुसत्कृत [ susatkṛta ] [ su-satkṛta ] m. f. n. well arranged , beautifully adorned or decorated Lit. MBh.

   received or treated with great hospitality , highly honoured Lit. R.

   one to whom the supreme honours have been duly rendered Lit. R.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,