Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

मध्यता

मध्यता /madhyatā/ f. срединное положение

sg.du.pl.
Nom.madhyatāmadhyatemadhyatāḥ
Gen.madhyatāyāḥmadhyatayoḥmadhyatānām
Dat.madhyatāyaimadhyatābhyāmmadhyatābhyaḥ
Instr.madhyatayāmadhyatābhyāmmadhyatābhiḥ
Acc.madhyatāmmadhyatemadhyatāḥ
Abl.madhyatāyāḥmadhyatābhyāmmadhyatābhyaḥ
Loc.madhyatāyāmmadhyatayoḥmadhyatāsu
Voc.madhyatemadhyatemadhyatāḥ



Monier-Williams Sanskrit-English Dictionary

---

  मध्यता [ madhyatā ] [ mádhya-tā ] f. the state of being in the middle , mediocrity Lit. MBh.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,