Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

संपन्न

संपन्न /saṁpanna/ (pp. от संपद् )
1.
1) превосходный; совершённый
2) одарённый
3) полный чего-л. (Instr., —о)
2. n. вкусная, сладкая пища; лакомство

Adj., m./n./f.

m.sg.du.pl.
Nom.sampannaḥsampannausampannāḥ
Gen.sampannasyasampannayoḥsampannānām
Dat.sampannāyasampannābhyāmsampannebhyaḥ
Instr.sampannenasampannābhyāmsampannaiḥ
Acc.sampannamsampannausampannān
Abl.sampannātsampannābhyāmsampannebhyaḥ
Loc.sampannesampannayoḥsampanneṣu
Voc.sampannasampannausampannāḥ


f.sg.du.pl.
Nom.sampannāsampannesampannāḥ
Gen.sampannāyāḥsampannayoḥsampannānām
Dat.sampannāyaisampannābhyāmsampannābhyaḥ
Instr.sampannayāsampannābhyāmsampannābhiḥ
Acc.sampannāmsampannesampannāḥ
Abl.sampannāyāḥsampannābhyāmsampannābhyaḥ
Loc.sampannāyāmsampannayoḥsampannāsu
Voc.sampannesampannesampannāḥ


n.sg.du.pl.
Nom.sampannamsampannesampannāni
Gen.sampannasyasampannayoḥsampannānām
Dat.sampannāyasampannābhyāmsampannebhyaḥ
Instr.sampannenasampannābhyāmsampannaiḥ
Acc.sampannamsampannesampannāni
Abl.sampannātsampannābhyāmsampannebhyaḥ
Loc.sampannesampannayoḥsampanneṣu
Voc.sampannasampannesampannāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.sampannamsampannesampannāni
Gen.sampannasyasampannayoḥsampannānām
Dat.sampannāyasampannābhyāmsampannebhyaḥ
Instr.sampannenasampannābhyāmsampannaiḥ
Acc.sampannamsampannesampannāni
Abl.sampannātsampannābhyāmsampannebhyaḥ
Loc.sampannesampannayoḥsampanneṣu
Voc.sampannasampannesampannāni



Monier-Williams Sanskrit-English Dictionary

---

 सम्पन्न [ sampanna ] [ sam-panna ] m. f. n. fallen or turned out well , accomplished , effected , perfect , excellent (ifc. or with loc. = " perfectly acquainted or conversant with " ) Lit. AV.

  of perfect or correct flavour , palatable , dainty Lit. ĀśvGṛ. Lit. MBh. Lit. R.

  endowed or furnished with , possessed of (instr. adv. in [ -tas ] , or comp. also with transposition of the members ; cf. below) Lit. ŚBr. Lit. MBh.

  (ifc.) become , turned into Lit. R.

  [ sampanna ] m. N. of Śiva Lit. MBh.

  n. dainty food , a delicacy Lit. MBh. xiii , 4567

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,