Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

द्युतिमन्त्

द्युतिमन्त् /dyutimant/ см. द्युमन्त् 1), 2)

Adj., m./n./f.

m.sg.du.pl.
Nom.dyutimāndyutimantaudyutimantaḥ
Gen.dyutimataḥdyutimatoḥdyutimatām
Dat.dyutimatedyutimadbhyāmdyutimadbhyaḥ
Instr.dyutimatādyutimadbhyāmdyutimadbhiḥ
Acc.dyutimantamdyutimantaudyutimataḥ
Abl.dyutimataḥdyutimadbhyāmdyutimadbhyaḥ
Loc.dyutimatidyutimatoḥdyutimatsu
Voc.dyutimandyutimantaudyutimantaḥ


f.sg.du.pl.
Nom.dyutimatādyutimatedyutimatāḥ
Gen.dyutimatāyāḥdyutimatayoḥdyutimatānām
Dat.dyutimatāyaidyutimatābhyāmdyutimatābhyaḥ
Instr.dyutimatayādyutimatābhyāmdyutimatābhiḥ
Acc.dyutimatāmdyutimatedyutimatāḥ
Abl.dyutimatāyāḥdyutimatābhyāmdyutimatābhyaḥ
Loc.dyutimatāyāmdyutimatayoḥdyutimatāsu
Voc.dyutimatedyutimatedyutimatāḥ


n.sg.du.pl.
Nom.dyutimatdyutimantī, dyutimatīdyutimanti
Gen.dyutimataḥdyutimatoḥdyutimatām
Dat.dyutimatedyutimadbhyāmdyutimadbhyaḥ
Instr.dyutimatādyutimadbhyāmdyutimadbhiḥ
Acc.dyutimatdyutimantī, dyutimatīdyutimanti
Abl.dyutimataḥdyutimadbhyāmdyutimadbhyaḥ
Loc.dyutimatidyutimatoḥdyutimatsu
Voc.dyutimatdyutimantī, dyutimatīdyutimanti





Monier-Williams Sanskrit-English Dictionary

  द्युतिमत् [ dyutimat ] [ dyuti-mat ] m. f. n. resplendent , bright Lit. Var. Lit. Rājat.

   splendid , majestic , dignified Lit. MBh. Lit. R.

   [ dyutimat m. N. of a prince of the Madras and father-in-law of Saha-deva Lit. MBh.

   of a prince of the Śālvas and father of Ṛicīka Lit. ib.

   of a son of Madirâśva and father of Su-vīra Lit. ib.

   of a son of Priya-vrata and king of Krauñca-dvīpa Lit. Pur.

   of a son of Prâṇa (Pāṇḍu) Lit. VP.

   of a Ṛishi under the first Manu Meru-sāvarṇa ( Lit. Hariv.) or under Manu Dākshasāvarṇi Lit. BhP.

   of a son of Manu Svāyam-bhuva Lit. Hariv.

   of a mountain Lit. MBh.

   [ dyutimatī f. N. of a woman Lit. Cat.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,