Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

गुणवन्त्

गुणवन्त् /guṇavant/
1) полезный
2) добродетельный
3) похвальный

Adj., m./n./f.

m.sg.du.pl.
Nom.guṇavānguṇavantauguṇavantaḥ
Gen.guṇavataḥguṇavatoḥguṇavatām
Dat.guṇavateguṇavadbhyāmguṇavadbhyaḥ
Instr.guṇavatāguṇavadbhyāmguṇavadbhiḥ
Acc.guṇavantamguṇavantauguṇavataḥ
Abl.guṇavataḥguṇavadbhyāmguṇavadbhyaḥ
Loc.guṇavatiguṇavatoḥguṇavatsu
Voc.guṇavanguṇavantauguṇavantaḥ


f.sg.du.pl.
Nom.guṇavatāguṇavateguṇavatāḥ
Gen.guṇavatāyāḥguṇavatayoḥguṇavatānām
Dat.guṇavatāyaiguṇavatābhyāmguṇavatābhyaḥ
Instr.guṇavatayāguṇavatābhyāmguṇavatābhiḥ
Acc.guṇavatāmguṇavateguṇavatāḥ
Abl.guṇavatāyāḥguṇavatābhyāmguṇavatābhyaḥ
Loc.guṇavatāyāmguṇavatayoḥguṇavatāsu
Voc.guṇavateguṇavateguṇavatāḥ


n.sg.du.pl.
Nom.guṇavatguṇavantī, guṇavatīguṇavanti
Gen.guṇavataḥguṇavatoḥguṇavatām
Dat.guṇavateguṇavadbhyāmguṇavadbhyaḥ
Instr.guṇavatāguṇavadbhyāmguṇavadbhiḥ
Acc.guṇavatguṇavantī, guṇavatīguṇavanti
Abl.guṇavataḥguṇavadbhyāmguṇavadbhyaḥ
Loc.guṇavatiguṇavatoḥguṇavatsu
Voc.guṇavatguṇavantī, guṇavatīguṇavanti





Monier-Williams Sanskrit-English Dictionary

  गुणवत् [ guṇavat ] [ guṇá-vat ] m. f. n. " furnished with a thread or string " and " endowed with good qualities " Lit. Pañcat. Lit. ŚārṅgP. Lit. Subh.

   endowed with the five qualities or attributes of elements Lit. Sāṃkhyak. 60

   endowed with good qualities or virtues or merits or excellences , excellent , perfect Lit. MBh. Lit. R.

   [ guṇavat m. N. of a son of Guṇavatī Lit. Hariv. 8840

   [ guṇavatī f. N. of a combination of three Ślokas forming all one phrase Lit. Kāvyâd. i , 13 Sch.

   [ guṇavat m. of a daughter (of Sunābha and wife of Sāmba Lit. Hariv. 8762 ; 8779 ; 8840 ; of the prince Guṇa-sāgara Lit. Kathās. cxxiii)







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,