Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सुष्टु

सुष्टु /suṣṭu/ (/su + stu/ ) высоко восхваляемый

Adj., m./n./f.

m.sg.du.pl.
Nom.suṣṭuḥsuṣṭūsuṣṭavaḥ
Gen.suṣṭoḥsuṣṭvoḥsuṣṭūnām
Dat.suṣṭavesuṣṭubhyāmsuṣṭubhyaḥ
Instr.suṣṭunāsuṣṭubhyāmsuṣṭubhiḥ
Acc.suṣṭumsuṣṭūsuṣṭūn
Abl.suṣṭoḥsuṣṭubhyāmsuṣṭubhyaḥ
Loc.suṣṭausuṣṭvoḥsuṣṭuṣu
Voc.suṣṭosuṣṭūsuṣṭavaḥ


f.sg.du.pl.
Nom.suṣṭu_āsuṣṭu_esuṣṭu_āḥ
Gen.suṣṭu_āyāḥsuṣṭu_ayoḥsuṣṭu_ānām
Dat.suṣṭu_āyaisuṣṭu_ābhyāmsuṣṭu_ābhyaḥ
Instr.suṣṭu_ayāsuṣṭu_ābhyāmsuṣṭu_ābhiḥ
Acc.suṣṭu_āmsuṣṭu_esuṣṭu_āḥ
Abl.suṣṭu_āyāḥsuṣṭu_ābhyāmsuṣṭu_ābhyaḥ
Loc.suṣṭu_āyāmsuṣṭu_ayoḥsuṣṭu_āsu
Voc.suṣṭu_esuṣṭu_esuṣṭu_āḥ


n.sg.du.pl.
Nom.suṣṭusuṣṭunīsuṣṭūni
Gen.suṣṭunaḥsuṣṭunoḥsuṣṭūnām
Dat.suṣṭunesuṣṭubhyāmsuṣṭubhyaḥ
Instr.suṣṭunāsuṣṭubhyāmsuṣṭubhiḥ
Acc.suṣṭusuṣṭunīsuṣṭūni
Abl.suṣṭunaḥsuṣṭubhyāmsuṣṭubhyaḥ
Loc.suṣṭunisuṣṭunoḥsuṣṭuṣu
Voc.suṣṭusuṣṭunīsuṣṭūni





Monier-Williams Sanskrit-English Dictionary

---

  सुष्टु [ suṣṭu ] [ su-ṣṭú ] m. f. n. highly praised or celebrated Lit. RV.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,