Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

ऐतरेय

ऐतरेय /aitareya/
1. составленный (сочинённый) Айтарейей
2. m. nom. pr. автор одной из Брахман и Араньяк; см. ब्राह्मण 3, अरण्यक 3

Adj., m./n./f.

m.sg.du.pl.
Nom.aitareyaḥaitareyauaitareyāḥ
Gen.aitareyasyaaitareyayoḥaitareyāṇām
Dat.aitareyāyaaitareyābhyāmaitareyebhyaḥ
Instr.aitareyeṇaaitareyābhyāmaitareyaiḥ
Acc.aitareyamaitareyauaitareyān
Abl.aitareyātaitareyābhyāmaitareyebhyaḥ
Loc.aitareyeaitareyayoḥaitareyeṣu
Voc.aitareyaaitareyauaitareyāḥ


f.sg.du.pl.
Nom.aitareyāaitareyeaitareyāḥ
Gen.aitareyāyāḥaitareyayoḥaitareyāṇām
Dat.aitareyāyaiaitareyābhyāmaitareyābhyaḥ
Instr.aitareyayāaitareyābhyāmaitareyābhiḥ
Acc.aitareyāmaitareyeaitareyāḥ
Abl.aitareyāyāḥaitareyābhyāmaitareyābhyaḥ
Loc.aitareyāyāmaitareyayoḥaitareyāsu
Voc.aitareyeaitareyeaitareyāḥ


n.sg.du.pl.
Nom.aitareyamaitareyeaitareyāṇi
Gen.aitareyasyaaitareyayoḥaitareyāṇām
Dat.aitareyāyaaitareyābhyāmaitareyebhyaḥ
Instr.aitareyeṇaaitareyābhyāmaitareyaiḥ
Acc.aitareyamaitareyeaitareyāṇi
Abl.aitareyātaitareyābhyāmaitareyebhyaḥ
Loc.aitareyeaitareyayoḥaitareyeṣu
Voc.aitareyaaitareyeaitareyāṇi




существительное, м.р.

sg.du.pl.
Nom.aitareyaḥaitareyauaitareyāḥ
Gen.aitareyasyaaitareyayoḥaitareyāṇām
Dat.aitareyāyaaitareyābhyāmaitareyebhyaḥ
Instr.aitareyeṇaaitareyābhyāmaitareyaiḥ
Acc.aitareyamaitareyauaitareyān
Abl.aitareyātaitareyābhyāmaitareyebhyaḥ
Loc.aitareyeaitareyayoḥaitareyeṣu
Voc.aitareyaaitareyauaitareyāḥ



Monier-Williams Sanskrit-English Dictionary

 ऐतरेय [ aitareya ] [ aitareya m. a descendant of Itara or Itarā , N. of Mahidāsa (author of a Brāhmaṇa and Āraṇyaka called after him)

  [ aitareya m. f. n. composed by Aitareya.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,