Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सुधर्मन्

सुधर्मन् /su-dharman/ справедливо действующий

Adj., m./n./f.

m.sg.du.pl.
Nom.sudharmāsudharmāṇausudharmāṇaḥ
Gen.sudharmaṇaḥsudharmaṇoḥsudharmaṇām
Dat.sudharmaṇesudharmabhyāmsudharmabhyaḥ
Instr.sudharmaṇāsudharmabhyāmsudharmabhiḥ
Acc.sudharmāṇamsudharmāṇausudharmaṇaḥ
Abl.sudharmaṇaḥsudharmabhyāmsudharmabhyaḥ
Loc.sudharmaṇisudharmaṇoḥsudharmasu
Voc.sudharmansudharmāṇausudharmāṇaḥ


f.sg.du.pl.
Nom.sudharmaṇāsudharmaṇesudharmaṇāḥ
Gen.sudharmaṇāyāḥsudharmaṇayoḥsudharmaṇānām
Dat.sudharmaṇāyaisudharmaṇābhyāmsudharmaṇābhyaḥ
Instr.sudharmaṇayāsudharmaṇābhyāmsudharmaṇābhiḥ
Acc.sudharmaṇāmsudharmaṇesudharmaṇāḥ
Abl.sudharmaṇāyāḥsudharmaṇābhyāmsudharmaṇābhyaḥ
Loc.sudharmaṇāyāmsudharmaṇayoḥsudharmaṇāsu
Voc.sudharmaṇesudharmaṇesudharmaṇāḥ


n.sg.du.pl.
Nom.sudharmasudharmṇī, sudharmaṇīsudharmāṇi
Gen.sudharmaṇaḥsudharmaṇoḥsudharmaṇām
Dat.sudharmaṇesudharmabhyāmsudharmabhyaḥ
Instr.sudharmaṇāsudharmabhyāmsudharmabhiḥ
Acc.sudharmasudharmṇī, sudharmaṇīsudharmāṇi
Abl.sudharmaṇaḥsudharmabhyāmsudharmabhyaḥ
Loc.sudharmaṇisudharmaṇoḥsudharmasu
Voc.sudharman, sudharmasudharmṇī, sudharmaṇīsudharmāṇi





Monier-Williams Sanskrit-English Dictionary

---

  सुधर्मन् [ sudharman ] [ su-dhárman ] m. f. n. well supporting or maintaining Lit. VS.

   practising justice , attending well to duty Lit. Hariv.

   [ sudharman ] m. the maintainer of a family (= [ kuṭumbin ] ) Lit. L.

   the assembly hall of the gods Lit. Daś.

   N. of a being reckoned among the Viśve Devāḥ Lit. Hariv.

   of a king of the Daśârṇas Lit. MBh.

   of a son of Dṛiḍha-nemi Lit. Hariv.

   of a son of Citraka Lit. ib.

   (with Jainas) of a Gaṇâdhipa ( also [ °ma-svāmin ] ) Lit. HPariś.

   (pl.) N. of various classes of gods under various Manus Lit. Pur.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,