Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

ख्यात

ख्यात /khyāta/ (pp. от ख्या )
1) названный, прозванный
2) знаменитый, прославленный

Adj., m./n./f.

m.sg.du.pl.
Nom.khyātaḥkhyātaukhyātāḥ
Gen.khyātasyakhyātayoḥkhyātānām
Dat.khyātāyakhyātābhyāmkhyātebhyaḥ
Instr.khyātenakhyātābhyāmkhyātaiḥ
Acc.khyātamkhyātaukhyātān
Abl.khyātātkhyātābhyāmkhyātebhyaḥ
Loc.khyātekhyātayoḥkhyāteṣu
Voc.khyātakhyātaukhyātāḥ


f.sg.du.pl.
Nom.khyātākhyātekhyātāḥ
Gen.khyātāyāḥkhyātayoḥkhyātānām
Dat.khyātāyaikhyātābhyāmkhyātābhyaḥ
Instr.khyātayākhyātābhyāmkhyātābhiḥ
Acc.khyātāmkhyātekhyātāḥ
Abl.khyātāyāḥkhyātābhyāmkhyātābhyaḥ
Loc.khyātāyāmkhyātayoḥkhyātāsu
Voc.khyātekhyātekhyātāḥ


n.sg.du.pl.
Nom.khyātamkhyātekhyātāni
Gen.khyātasyakhyātayoḥkhyātānām
Dat.khyātāyakhyātābhyāmkhyātebhyaḥ
Instr.khyātenakhyātābhyāmkhyātaiḥ
Acc.khyātamkhyātekhyātāni
Abl.khyātātkhyātābhyāmkhyātebhyaḥ
Loc.khyātekhyātayoḥkhyāteṣu
Voc.khyātakhyātekhyātāni





Monier-Williams Sanskrit-English Dictionary
---

 ख्यात [ khyāta ] [ khyāta m. f. n. named , called , denominated Lit. MBh.

  known , well known , celebrated , notorious Lit. ib.

  told Lit. W.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,