Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

भीषण

भीषण /bhīṣaṇa/ пугающий кого-л. (Gen. ), наводящий страх

Adj., m./n./f.

m.sg.du.pl.
Nom.bhīṣaṇaḥbhīṣaṇaubhīṣaṇāḥ
Gen.bhīṣaṇasyabhīṣaṇayoḥbhīṣaṇānām
Dat.bhīṣaṇāyabhīṣaṇābhyāmbhīṣaṇebhyaḥ
Instr.bhīṣaṇenabhīṣaṇābhyāmbhīṣaṇaiḥ
Acc.bhīṣaṇambhīṣaṇaubhīṣaṇān
Abl.bhīṣaṇātbhīṣaṇābhyāmbhīṣaṇebhyaḥ
Loc.bhīṣaṇebhīṣaṇayoḥbhīṣaṇeṣu
Voc.bhīṣaṇabhīṣaṇaubhīṣaṇāḥ


f.sg.du.pl.
Nom.bhīṣaṇābhīṣaṇebhīṣaṇāḥ
Gen.bhīṣaṇāyāḥbhīṣaṇayoḥbhīṣaṇānām
Dat.bhīṣaṇāyaibhīṣaṇābhyāmbhīṣaṇābhyaḥ
Instr.bhīṣaṇayābhīṣaṇābhyāmbhīṣaṇābhiḥ
Acc.bhīṣaṇāmbhīṣaṇebhīṣaṇāḥ
Abl.bhīṣaṇāyāḥbhīṣaṇābhyāmbhīṣaṇābhyaḥ
Loc.bhīṣaṇāyāmbhīṣaṇayoḥbhīṣaṇāsu
Voc.bhīṣaṇebhīṣaṇebhīṣaṇāḥ


n.sg.du.pl.
Nom.bhīṣaṇambhīṣaṇebhīṣaṇāni
Gen.bhīṣaṇasyabhīṣaṇayoḥbhīṣaṇānām
Dat.bhīṣaṇāyabhīṣaṇābhyāmbhīṣaṇebhyaḥ
Instr.bhīṣaṇenabhīṣaṇābhyāmbhīṣaṇaiḥ
Acc.bhīṣaṇambhīṣaṇebhīṣaṇāni
Abl.bhīṣaṇātbhīṣaṇābhyāmbhīṣaṇebhyaḥ
Loc.bhīṣaṇebhīṣaṇayoḥbhīṣaṇeṣu
Voc.bhīṣaṇabhīṣaṇebhīṣaṇāni





Monier-Williams Sanskrit-English Dictionary
---

 भीषण [ bhīṣaṇa ] [ bhīṣaṇa ] m. f. n. (fr. Caus.) terrifying , frightening , formidable , horrible ( with gen. or ifc.) Lit. MBh. Lit. Kāv.

  = [ gāḍha ] Lit. L.

  [ bhīṣaṇa ] m. ( scil. [ rasa ] ) the sentiment of horror (in poet. composition) Lit. W. ( cf. [ bhayānaka ] )

  N. of Śiva Lit. L.

  a form of Bhairava (= Yama) Lit. Cat.

  Boswellia Thurifera Lit. L.

  Phoenix Paludosa Lit. L.

  a pigeon , dove Lit. L.

  N. of a Rākshasa Lit. Cat.

  [ bhīṣaṇā ] f. N. of a goddess (= Nirṛiti) Lit. VarYogay.

  [ bhīṣaṇa ] n. the act of terrifying or frightening Lit. MBh.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,