Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

गाध

गाध /gādha/
1. мелкий
2. m., n.
1) мель
2) брод

Adj., m./n./f.

m.sg.du.pl.
Nom.gādhaḥgādhaugādhāḥ
Gen.gādhasyagādhayoḥgādhānām
Dat.gādhāyagādhābhyāmgādhebhyaḥ
Instr.gādhenagādhābhyāmgādhaiḥ
Acc.gādhamgādhaugādhān
Abl.gādhātgādhābhyāmgādhebhyaḥ
Loc.gādhegādhayoḥgādheṣu
Voc.gādhagādhaugādhāḥ


f.sg.du.pl.
Nom.gādhāgādhegādhāḥ
Gen.gādhāyāḥgādhayoḥgādhānām
Dat.gādhāyaigādhābhyāmgādhābhyaḥ
Instr.gādhayāgādhābhyāmgādhābhiḥ
Acc.gādhāmgādhegādhāḥ
Abl.gādhāyāḥgādhābhyāmgādhābhyaḥ
Loc.gādhāyāmgādhayoḥgādhāsu
Voc.gādhegādhegādhāḥ


n.sg.du.pl.
Nom.gādhamgādhegādhāni
Gen.gādhasyagādhayoḥgādhānām
Dat.gādhāyagādhābhyāmgādhebhyaḥ
Instr.gādhenagādhābhyāmgādhaiḥ
Acc.gādhamgādhegādhāni
Abl.gādhātgādhābhyāmgādhebhyaḥ
Loc.gādhegādhayoḥgādheṣu
Voc.gādhagādhegādhāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.gādhamgādhegādhāni
Gen.gādhasyagādhayoḥgādhānām
Dat.gādhāyagādhābhyāmgādhebhyaḥ
Instr.gādhenagādhābhyāmgādhaiḥ
Acc.gādhamgādhegādhāni
Abl.gādhātgādhābhyāmgādhebhyaḥ
Loc.gādhegādhayoḥgādheṣu
Voc.gādhagādhegādhāni



Monier-Williams Sanskrit-English Dictionary
---

 गाध [ gādha ] [ gādha m. f. n. (ifc. Lit. Pāṇ. 6-2 , 4) offering firm standing-ground , fordable (as a river) , not very deep , shallow , Lit. KaushBr. ii , 9 Lit. Nir. Lit. MBh.

  [ gādha n. ground for standing on in water , shallow place , ford Lit. RV. Lit. TS. iv Lit. ŚBr. xii Lit. TāṇḍyaBr. (with [ bhāradvājasya ] N. of a Sāman Lit. ĀrshBr.)

  m. id. Lit. R. v , 94 , 12

  = [ sthāna ] Lit. L.

  desire , cupidity Lit. L.

  m. pl. N. of a people Lit. AV.Pariś. li , 22.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,