Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अप्रशस्त

अप्रशस्त /apraśasta/
1.
1) непохвальный, плохой
2) опороченный
2. n.
1) грязь
2) подлость

Adj., m./n./f.

m.sg.du.pl.
Nom.apraśastaḥapraśastauapraśastāḥ
Gen.apraśastasyaapraśastayoḥapraśastānām
Dat.apraśastāyaapraśastābhyāmapraśastebhyaḥ
Instr.apraśastenaapraśastābhyāmapraśastaiḥ
Acc.apraśastamapraśastauapraśastān
Abl.apraśastātapraśastābhyāmapraśastebhyaḥ
Loc.apraśasteapraśastayoḥapraśasteṣu
Voc.apraśastaapraśastauapraśastāḥ


f.sg.du.pl.
Nom.apraśastāapraśasteapraśastāḥ
Gen.apraśastāyāḥapraśastayoḥapraśastānām
Dat.apraśastāyaiapraśastābhyāmapraśastābhyaḥ
Instr.apraśastayāapraśastābhyāmapraśastābhiḥ
Acc.apraśastāmapraśasteapraśastāḥ
Abl.apraśastāyāḥapraśastābhyāmapraśastābhyaḥ
Loc.apraśastāyāmapraśastayoḥapraśastāsu
Voc.apraśasteapraśasteapraśastāḥ


n.sg.du.pl.
Nom.apraśastamapraśasteapraśastāni
Gen.apraśastasyaapraśastayoḥapraśastānām
Dat.apraśastāyaapraśastābhyāmapraśastebhyaḥ
Instr.apraśastenaapraśastābhyāmapraśastaiḥ
Acc.apraśastamapraśasteapraśastāni
Abl.apraśastātapraśastābhyāmapraśastebhyaḥ
Loc.apraśasteapraśastayoḥapraśasteṣu
Voc.apraśastaapraśasteapraśastāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.apraśastamapraśasteapraśastāni
Gen.apraśastasyaapraśastayoḥapraśastānām
Dat.apraśastāyaapraśastābhyāmapraśastebhyaḥ
Instr.apraśastenaapraśastābhyāmapraśastaiḥ
Acc.apraśastamapraśasteapraśastāni
Abl.apraśastātapraśastābhyāmapraśastebhyaḥ
Loc.apraśasteapraśastayoḥapraśasteṣu
Voc.apraśastaapraśasteapraśastāni



Monier-Williams Sanskrit-English Dictionary

अप्रशस्त [ apraśasta ] [ a-praśastá ]1 m. f. n. not praised , fameless Lit. RV. ii , 41 , 16 and iv , 28 , 4

not good , inferior , worthless

[ apraśasta n. dirt , natural excretion Lit. Mn. xi , 255.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,