Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

निकृन्तन

निकृन्तन /nikṛntana/
1.
1) отрезающий
2) уничтожающий
2. n.
1) отрезание
2) уничтожение чего-л. (Gen.,—o)

существительное, м.р.

sg.du.pl.
Nom.
Gen.
Dat.
Instr.
Acc.
Abl.
Loc.
Voc.


Adj., m./n./f.

m.sg.du.pl.
Nom.nikṛntanaḥ, nikṛntanaḥnikṛntanau, nikṛntanaunikṛntanāḥ, nikṛntanāḥ
Gen.nikṛntanasya, nikṛntanasyanikṛntanayoḥ, nikṛntanayoḥnikṛntanānām, nikṛntanānām
Dat.nikṛntanāya, nikṛntanāyanikṛntanābhyām, nikṛntanābhyāmnikṛntanebhyaḥ, nikṛntanebhyaḥ
Instr.nikṛntanena, nikṛntanenanikṛntanābhyām, nikṛntanābhyāmnikṛntanaiḥ, nikṛntanaiḥ
Acc.nikṛntanam, nikṛntanamnikṛntanau, nikṛntanaunikṛntanān, nikṛntanān
Abl.nikṛntanāt, nikṛntanātnikṛntanābhyām, nikṛntanābhyāmnikṛntanebhyaḥ, nikṛntanebhyaḥ
Loc.nikṛntane, nikṛntanenikṛntanayoḥ, nikṛntanayoḥnikṛntaneṣu, nikṛntaneṣu
Voc.nikṛntana, nikṛntananikṛntanau, nikṛntanaunikṛntanāḥ, nikṛntanāḥ


f.sg.du.pl.
Nom.nikṛntanī, nikṛntanīnikṛntanyau, nikṛntanyaunikṛntanyaḥ, nikṛntanyaḥ
Gen.nikṛntanyāḥ, nikṛntanyāḥnikṛntanyoḥ, nikṛntanyoḥnikṛntanīnām, nikṛntanīnām
Dat.nikṛntanyai, nikṛntanyainikṛntanībhyām, nikṛntanībhyāmnikṛntanībhyaḥ, nikṛntanībhyaḥ
Instr.nikṛntanyā, nikṛntanyānikṛntanībhyām, nikṛntanībhyāmnikṛntanībhiḥ, nikṛntanībhiḥ
Acc.nikṛntanīm, nikṛntanīmnikṛntanyau, nikṛntanyaunikṛntanīḥ, nikṛntanīḥ
Abl.nikṛntanyāḥ, nikṛntanyāḥnikṛntanībhyām, nikṛntanībhyāmnikṛntanībhyaḥ, nikṛntanībhyaḥ
Loc.nikṛntanyām, nikṛntanyāmnikṛntanyoḥ, nikṛntanyoḥnikṛntanīṣu, nikṛntanīṣu
Voc.nikṛntani, nikṛntaninikṛntanyau, nikṛntanyaunikṛntanyaḥ, nikṛntanyaḥ


n.sg.du.pl.
Nom.nikṛntanam, nikṛntanamnikṛntane, nikṛntanenikṛntanāni, nikṛntanāni
Gen.nikṛntanasya, nikṛntanasyanikṛntanayoḥ, nikṛntanayoḥnikṛntanānām, nikṛntanānām
Dat.nikṛntanāya, nikṛntanāyanikṛntanābhyām, nikṛntanābhyāmnikṛntanebhyaḥ, nikṛntanebhyaḥ
Instr.nikṛntanena, nikṛntanenanikṛntanābhyām, nikṛntanābhyāmnikṛntanaiḥ, nikṛntanaiḥ
Acc.nikṛntanam, nikṛntanamnikṛntane, nikṛntanenikṛntanāni, nikṛntanāni
Abl.nikṛntanāt, nikṛntanātnikṛntanābhyām, nikṛntanābhyāmnikṛntanebhyaḥ, nikṛntanebhyaḥ
Loc.nikṛntane, nikṛntanenikṛntanayoḥ, nikṛntanayoḥnikṛntaneṣu, nikṛntaneṣu
Voc.nikṛntana, nikṛntananikṛntane, nikṛntanenikṛntanāni, nikṛntanāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.nikṛntanamnikṛntanenikṛntanāni
Gen.nikṛntanasyanikṛntanayoḥnikṛntanānām
Dat.nikṛntanāyanikṛntanābhyāmnikṛntanebhyaḥ
Instr.nikṛntanenanikṛntanābhyāmnikṛntanaiḥ
Acc.nikṛntanamnikṛntanenikṛntanāni
Abl.nikṛntanātnikṛntanābhyāmnikṛntanebhyaḥ
Loc.nikṛntanenikṛntanayoḥnikṛntaneṣu
Voc.nikṛntananikṛntanenikṛntanāni



Monier-Williams Sanskrit-English Dictionary

---

  निकृन्तन [ nikṛntana ] [ ni-kṛntana ] m. f. n. cutting down or off , destroying (ifc.) Lit. MBh. Lit. R.

   [ nikṛntana ] m. N. of a hell Lit. MārkP.

   n. cutting , cutting off (hair , the neck ) Lit. KātyŚr. Lit. MBh.

   massacring , destruction (of enemies) Lit. MBh.

   an instrument for cutting ( cf. [ nakha- ] ) .

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,