Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

नवर्च

नवर्च /nava-rca/ девятисложный (о стихотворной строке)

Adj., m./n./f.

m.sg.du.pl.
Nom.navarcaḥnavarcaunavarcāḥ
Gen.navarcasyanavarcayoḥnavarcānām
Dat.navarcāyanavarcābhyāmnavarcebhyaḥ
Instr.navarcenanavarcābhyāmnavarcaiḥ
Acc.navarcamnavarcaunavarcān
Abl.navarcātnavarcābhyāmnavarcebhyaḥ
Loc.navarcenavarcayoḥnavarceṣu
Voc.navarcanavarcaunavarcāḥ


f.sg.du.pl.
Nom.navarcānavarcenavarcāḥ
Gen.navarcāyāḥnavarcayoḥnavarcānām
Dat.navarcāyainavarcābhyāmnavarcābhyaḥ
Instr.navarcayānavarcābhyāmnavarcābhiḥ
Acc.navarcāmnavarcenavarcāḥ
Abl.navarcāyāḥnavarcābhyāmnavarcābhyaḥ
Loc.navarcāyāmnavarcayoḥnavarcāsu
Voc.navarcenavarcenavarcāḥ


n.sg.du.pl.
Nom.navarcamnavarcenavarcāni
Gen.navarcasyanavarcayoḥnavarcānām
Dat.navarcāyanavarcābhyāmnavarcebhyaḥ
Instr.navarcenanavarcābhyāmnavarcaiḥ
Acc.navarcamnavarcenavarcāni
Abl.navarcātnavarcābhyāmnavarcebhyaḥ
Loc.navarcenavarcayoḥnavarceṣu
Voc.navarcanavarcenavarcāni





Monier-Williams Sanskrit-English Dictionary

---

  नवर्च [ navarca ] [ náva-rcá ] ( [ °va ] + [ ṛca ] ) m. f. n. consisting of 9 verses Lit. AV.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,