Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वर्णधर्म

वर्णधर्म /varṇa-dharma/ m. кастовая профессия

существительное, м.р.

sg.du.pl.
Nom.varṇadharmaḥvarṇadharmauvarṇadharmāḥ
Gen.varṇadharmasyavarṇadharmayoḥvarṇadharmāṇām
Dat.varṇadharmāyavarṇadharmābhyāmvarṇadharmebhyaḥ
Instr.varṇadharmeṇavarṇadharmābhyāmvarṇadharmaiḥ
Acc.varṇadharmamvarṇadharmauvarṇadharmān
Abl.varṇadharmātvarṇadharmābhyāmvarṇadharmebhyaḥ
Loc.varṇadharmevarṇadharmayoḥvarṇadharmeṣu
Voc.varṇadharmavarṇadharmauvarṇadharmāḥ



Monier-Williams Sanskrit-English Dictionary

---

  वर्णधर्म [ varṇadharma ] [ várṇa-dharma ] m. the partic. duty or occupation of any caste or tribe Lit. Gaut. Lit. Mn.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,