Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

आर्षभ

आर्षभ /ārṣabha/ бычий

Adj., m./n./f.

m.sg.du.pl.
Nom.ārṣabhaḥārṣabhauārṣabhāḥ
Gen.ārṣabhasyaārṣabhayoḥārṣabhāṇām
Dat.ārṣabhāyaārṣabhābhyāmārṣabhebhyaḥ
Instr.ārṣabheṇaārṣabhābhyāmārṣabhaiḥ
Acc.ārṣabhamārṣabhauārṣabhān
Abl.ārṣabhātārṣabhābhyāmārṣabhebhyaḥ
Loc.ārṣabheārṣabhayoḥārṣabheṣu
Voc.ārṣabhaārṣabhauārṣabhāḥ


f.sg.du.pl.
Nom.ārṣabhīārṣabhyauārṣabhyaḥ
Gen.ārṣabhyāḥārṣabhyoḥārṣabhīṇām
Dat.ārṣabhyaiārṣabhībhyāmārṣabhībhyaḥ
Instr.ārṣabhyāārṣabhībhyāmārṣabhībhiḥ
Acc.ārṣabhīmārṣabhyauārṣabhīḥ
Abl.ārṣabhyāḥārṣabhībhyāmārṣabhībhyaḥ
Loc.ārṣabhyāmārṣabhyoḥārṣabhīṣu
Voc.ārṣabhiārṣabhyauārṣabhyaḥ


n.sg.du.pl.
Nom.ārṣabhamārṣabheārṣabhāṇi
Gen.ārṣabhasyaārṣabhayoḥārṣabhāṇām
Dat.ārṣabhāyaārṣabhābhyāmārṣabhebhyaḥ
Instr.ārṣabheṇaārṣabhābhyāmārṣabhaiḥ
Acc.ārṣabhamārṣabheārṣabhāṇi
Abl.ārṣabhātārṣabhābhyāmārṣabhebhyaḥ
Loc.ārṣabheārṣabhayoḥārṣabheṣu
Voc.ārṣabhaārṣabheārṣabhāṇi





Monier-Williams Sanskrit-English Dictionary

आर्षभ [ ārṣabha ] [ ārṣabha m. f. n. ( fr. [ ṛṣabha ] ) , coming from or produced by a bull Lit. ŚBr. Lit. MBh.

[ ārṣabha m. a descendant of Ṛishabha Lit. BhP.

[ ārṣabhī f. N. of several constellations Lit. VP. Comm. on Lit. BhP.

[ ārṣabha n. N. of a Sāman

a particular metre.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,