Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वासर

वासर /vāsara/
1. утренний
2. m. день

Adj., m./n./f.

m.sg.du.pl.
Nom.vāsaraḥvāsarauvāsarāḥ
Gen.vāsarasyavāsarayoḥvāsarāṇām
Dat.vāsarāyavāsarābhyāmvāsarebhyaḥ
Instr.vāsareṇavāsarābhyāmvāsaraiḥ
Acc.vāsaramvāsarauvāsarān
Abl.vāsarātvāsarābhyāmvāsarebhyaḥ
Loc.vāsarevāsarayoḥvāsareṣu
Voc.vāsaravāsarauvāsarāḥ


f.sg.du.pl.
Nom.vāsarīvāsaryauvāsaryaḥ
Gen.vāsaryāḥvāsaryoḥvāsarīṇām
Dat.vāsaryaivāsarībhyāmvāsarībhyaḥ
Instr.vāsaryāvāsarībhyāmvāsarībhiḥ
Acc.vāsarīmvāsaryauvāsarīḥ
Abl.vāsaryāḥvāsarībhyāmvāsarībhyaḥ
Loc.vāsaryāmvāsaryoḥvāsarīṣu
Voc.vāsarivāsaryauvāsaryaḥ


n.sg.du.pl.
Nom.vāsaramvāsarevāsarāṇi
Gen.vāsarasyavāsarayoḥvāsarāṇām
Dat.vāsarāyavāsarābhyāmvāsarebhyaḥ
Instr.vāsareṇavāsarābhyāmvāsaraiḥ
Acc.vāsaramvāsarevāsarāṇi
Abl.vāsarātvāsarābhyāmvāsarebhyaḥ
Loc.vāsarevāsarayoḥvāsareṣu
Voc.vāsaravāsarevāsarāṇi




существительное, м.р.

sg.du.pl.
Nom.vāsaraḥvāsarauvāsarāḥ
Gen.vāsarasyavāsarayoḥvāsarāṇām
Dat.vāsarāyavāsarābhyāmvāsarebhyaḥ
Instr.vāsareṇavāsarābhyāmvāsaraiḥ
Acc.vāsaramvāsarauvāsarān
Abl.vāsarātvāsarābhyāmvāsarebhyaḥ
Loc.vāsarevāsarayoḥvāsareṣu
Voc.vāsaravāsarauvāsarāḥ



Monier-Williams Sanskrit-English Dictionary
---

वासर [ vāsara ] [ vāsará ] m. f. n. ( fr. [ vasar ] , √ 2. [ vas ] ) relating to or appearing in the morning , matutinal , early Lit. RV.

[ vāsara ] m. n. day (as opp. to " night " ) , a day (in general) , a week-day Lit. GṛS. Lit. Kāv. Lit. Kathās.

m. time , turn , succession Lit. Hit. (v.l. [ vāra ] )

N. of a serpent-demon Lit. L.

[ vāsarā ] f. w.r. for [ vāsurā ] q.v.

[ vāsarī ] f. a god of the day Lit. Kālac.

[ vāsara ] m. N. of a cow Lit. MW.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,