Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

मध्यग

मध्यग /madhya-ga/ стоящий, находящийся посредине чего-л. (Gen. )

Adj., m./n./f.

m.sg.du.pl.
Nom.madhyagaḥmadhyagaumadhyagāḥ
Gen.madhyagasyamadhyagayoḥmadhyagānām
Dat.madhyagāyamadhyagābhyāmmadhyagebhyaḥ
Instr.madhyagenamadhyagābhyāmmadhyagaiḥ
Acc.madhyagammadhyagaumadhyagān
Abl.madhyagātmadhyagābhyāmmadhyagebhyaḥ
Loc.madhyagemadhyagayoḥmadhyageṣu
Voc.madhyagamadhyagaumadhyagāḥ


f.sg.du.pl.
Nom.madhyagāmadhyagemadhyagāḥ
Gen.madhyagāyāḥmadhyagayoḥmadhyagānām
Dat.madhyagāyaimadhyagābhyāmmadhyagābhyaḥ
Instr.madhyagayāmadhyagābhyāmmadhyagābhiḥ
Acc.madhyagāmmadhyagemadhyagāḥ
Abl.madhyagāyāḥmadhyagābhyāmmadhyagābhyaḥ
Loc.madhyagāyāmmadhyagayoḥmadhyagāsu
Voc.madhyagemadhyagemadhyagāḥ


n.sg.du.pl.
Nom.madhyagammadhyagemadhyagāni
Gen.madhyagasyamadhyagayoḥmadhyagānām
Dat.madhyagāyamadhyagābhyāmmadhyagebhyaḥ
Instr.madhyagenamadhyagābhyāmmadhyagaiḥ
Acc.madhyagammadhyagemadhyagāni
Abl.madhyagātmadhyagābhyāmmadhyagebhyaḥ
Loc.madhyagemadhyagayoḥmadhyageṣu
Voc.madhyagamadhyagemadhyagāni





Monier-Williams Sanskrit-English Dictionary

---

  मध्यग [ madhyaga ] [ mádhya-ga ] m. f. n. going or being in the middle or among ( with gen. or ifc.) Lit. MBh. Lit. Kāv.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,