Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वृक्षदेवता

वृक्षदेवता /vṛkṣa-devatā/ f. лесное божество; лесная дева, дриада

sg.du.pl.
Nom.vṛkṣadevatāvṛkṣadevatevṛkṣadevatāḥ
Gen.vṛkṣadevatāyāḥvṛkṣadevatayoḥvṛkṣadevatānām
Dat.vṛkṣadevatāyaivṛkṣadevatābhyāmvṛkṣadevatābhyaḥ
Instr.vṛkṣadevatayāvṛkṣadevatābhyāmvṛkṣadevatābhiḥ
Acc.vṛkṣadevatāmvṛkṣadevatevṛkṣadevatāḥ
Abl.vṛkṣadevatāyāḥvṛkṣadevatābhyāmvṛkṣadevatābhyaḥ
Loc.vṛkṣadevatāyāmvṛkṣadevatayoḥvṛkṣadevatāsu
Voc.vṛkṣadevatevṛkṣadevatevṛkṣadevatāḥ



Monier-Williams Sanskrit-English Dictionary

---

  वृक्षदेवता [ vṛkṣadevatā ] [ vṛkṣá-devatā ] f. a tree-divinity , dryad Lit. Pañcat.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,