Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

भवभूति

भवभूति /bhava-bhūti/
1. f. счастливая жизнь, благоденствие
2. m. nom. pr. драматург, жил в VII—VIII вв., автор ряда пьес; см. आलतीमाधव , महावीरचरित

sg.du.pl.
Nom.bhavabhūtiḥbhavabhūtībhavabhūtayaḥ
Gen.bhavabhūtyāḥ, bhavabhūteḥbhavabhūtyoḥbhavabhūtīnām
Dat.bhavabhūtyai, bhavabhūtayebhavabhūtibhyāmbhavabhūtibhyaḥ
Instr.bhavabhūtyābhavabhūtibhyāmbhavabhūtibhiḥ
Acc.bhavabhūtimbhavabhūtībhavabhūtīḥ
Abl.bhavabhūtyāḥ, bhavabhūteḥbhavabhūtibhyāmbhavabhūtibhyaḥ
Loc.bhavabhūtyām, bhavabhūtaubhavabhūtyoḥbhavabhūtiṣu
Voc.bhavabhūtebhavabhūtībhavabhūtayaḥ


существительное, м.р.

sg.du.pl.
Nom.bhavabhūtiḥbhavabhūtībhavabhūtayaḥ
Gen.bhavabhūteḥbhavabhūtyoḥbhavabhūtīnām
Dat.bhavabhūtayebhavabhūtibhyāmbhavabhūtibhyaḥ
Instr.bhavabhūtinābhavabhūtibhyāmbhavabhūtibhiḥ
Acc.bhavabhūtimbhavabhūtībhavabhūtīn
Abl.bhavabhūteḥbhavabhūtibhyāmbhavabhūtibhyaḥ
Loc.bhavabhūtaubhavabhūtyoḥbhavabhūtiṣu
Voc.bhavabhūtebhavabhūtībhavabhūtayaḥ



Monier-Williams Sanskrit-English Dictionary

---

  भवभूति [ bhavabhūti ] [ bhavá-bhūti ] f. welfare , prosperity Lit. AgP. Lit. Hcat.

   [ bhavabhūti ] m. N. of a celebrated poet (who lived in the 8th century A.D. , author of the 3 dramas Mālatīmādhava , Mahā-vīra-carita or Vīra-carita , and Uttararāma-carita ; cf. Lit. IW. 499) .

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,