Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

निशावसान

निशावसान /niśā-vasāna/ n. вторая часть ночи; конец ночи

существительное, м.р.

sg.du.pl.
Nom.niśāvasānaḥniśāvasānauniśāvasānāḥ
Gen.niśāvasānasyaniśāvasānayoḥniśāvasānānām
Dat.niśāvasānāyaniśāvasānābhyāmniśāvasānebhyaḥ
Instr.niśāvasānenaniśāvasānābhyāmniśāvasānaiḥ
Acc.niśāvasānamniśāvasānauniśāvasānān
Abl.niśāvasānātniśāvasānābhyāmniśāvasānebhyaḥ
Loc.niśāvasāneniśāvasānayoḥniśāvasāneṣu
Voc.niśāvasānaniśāvasānauniśāvasānāḥ



Monier-Williams Sanskrit-English Dictionary

---

  निशावसान [ niśāvasāna ] [ niśā-vasāna ] ( [ °śāv° ] ) m. the second part i.e. the end of night Lit. ib.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,