Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

पिण्डद

पिण्डद /piṇḍa-da/
1. жертвующий ритуальные лепёшки
2. m.
1) кормилец
2) господин

Adj., m./n./f.

m.sg.du.pl.
Nom.piṇḍadaḥ, piṇḍadaḥpiṇḍadau, piṇḍadaupiṇḍadāḥ, piṇḍadāḥ
Gen.piṇḍadasya, piṇḍadasyapiṇḍadayoḥ, piṇḍadayoḥpiṇḍadānām, piṇḍadānām
Dat.piṇḍadāya, piṇḍadāyapiṇḍadābhyām, piṇḍadābhyāmpiṇḍadebhyaḥ, piṇḍadebhyaḥ
Instr.piṇḍadena, piṇḍadenapiṇḍadābhyām, piṇḍadābhyāmpiṇḍadaiḥ, piṇḍadaiḥ
Acc.piṇḍadam, piṇḍadampiṇḍadau, piṇḍadaupiṇḍadān, piṇḍadān
Abl.piṇḍadāt, piṇḍadātpiṇḍadābhyām, piṇḍadābhyāmpiṇḍadebhyaḥ, piṇḍadebhyaḥ
Loc.piṇḍade, piṇḍadepiṇḍadayoḥ, piṇḍadayoḥpiṇḍadeṣu, piṇḍadeṣu
Voc.piṇḍada, piṇḍadapiṇḍadau, piṇḍadaupiṇḍadāḥ, piṇḍadāḥ


f.sg.du.pl.
Nom.piṇḍadā, piṇḍadāpiṇḍade, piṇḍadepiṇḍadāḥ, piṇḍadāḥ
Gen.piṇḍadāyāḥ, piṇḍadāyāḥpiṇḍadayoḥ, piṇḍadayoḥpiṇḍadānām, piṇḍadānām
Dat.piṇḍadāyai, piṇḍadāyaipiṇḍadābhyām, piṇḍadābhyāmpiṇḍadābhyaḥ, piṇḍadābhyaḥ
Instr.piṇḍadayā, piṇḍadayāpiṇḍadābhyām, piṇḍadābhyāmpiṇḍadābhiḥ, piṇḍadābhiḥ
Acc.piṇḍadām, piṇḍadāmpiṇḍade, piṇḍadepiṇḍadāḥ, piṇḍadāḥ
Abl.piṇḍadāyāḥ, piṇḍadāyāḥpiṇḍadābhyām, piṇḍadābhyāmpiṇḍadābhyaḥ, piṇḍadābhyaḥ
Loc.piṇḍadāyām, piṇḍadāyāmpiṇḍadayoḥ, piṇḍadayoḥpiṇḍadāsu, piṇḍadāsu
Voc.piṇḍade, piṇḍadepiṇḍade, piṇḍadepiṇḍadāḥ, piṇḍadāḥ


n.sg.du.pl.
Nom.piṇḍadam, piṇḍadampiṇḍade, piṇḍadepiṇḍadāni, piṇḍadāni
Gen.piṇḍadasya, piṇḍadasyapiṇḍadayoḥ, piṇḍadayoḥpiṇḍadānām, piṇḍadānām
Dat.piṇḍadāya, piṇḍadāyapiṇḍadābhyām, piṇḍadābhyāmpiṇḍadebhyaḥ, piṇḍadebhyaḥ
Instr.piṇḍadena, piṇḍadenapiṇḍadābhyām, piṇḍadābhyāmpiṇḍadaiḥ, piṇḍadaiḥ
Acc.piṇḍadam, piṇḍadampiṇḍade, piṇḍadepiṇḍadāni, piṇḍadāni
Abl.piṇḍadāt, piṇḍadātpiṇḍadābhyām, piṇḍadābhyāmpiṇḍadebhyaḥ, piṇḍadebhyaḥ
Loc.piṇḍade, piṇḍadepiṇḍadayoḥ, piṇḍadayoḥpiṇḍadeṣu, piṇḍadeṣu
Voc.piṇḍada, piṇḍadapiṇḍade, piṇḍadepiṇḍadāni, piṇḍadāni




существительное, м.р.

sg.du.pl.
Nom.
Gen.
Dat.
Instr.
Acc.
Abl.
Loc.
Voc.



Monier-Williams Sanskrit-English Dictionary

---

  पिण्डद [ piṇḍada ] [ pí ṇḍa-da ] m. f. n. offering or qualified to offer oblations to deceased ancestors Lit. Yājñ. Lit. MBh.

   [ piṇḍada ] m. the nearest male relation Lit. W.

   a son Lit. Gal.

   a patron or master Lit. Bhartṛ.

   [ piṇḍadā ] f. a mother Lit. MBh. ( Lit. Nīlak.) Cf. [ sa-piṇḍa ] .

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,