Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

स्वयंकृत

स्वयंकृत /svayaṁ-kṛta/
1) сделанный самостоятельно
2) собственный (о сыне)

Adj., m./n./f.

m.sg.du.pl.
Nom.svayaṅkṛtaḥsvayaṅkṛtausvayaṅkṛtāḥ
Gen.svayaṅkṛtasyasvayaṅkṛtayoḥsvayaṅkṛtānām
Dat.svayaṅkṛtāyasvayaṅkṛtābhyāmsvayaṅkṛtebhyaḥ
Instr.svayaṅkṛtenasvayaṅkṛtābhyāmsvayaṅkṛtaiḥ
Acc.svayaṅkṛtamsvayaṅkṛtausvayaṅkṛtān
Abl.svayaṅkṛtātsvayaṅkṛtābhyāmsvayaṅkṛtebhyaḥ
Loc.svayaṅkṛtesvayaṅkṛtayoḥsvayaṅkṛteṣu
Voc.svayaṅkṛtasvayaṅkṛtausvayaṅkṛtāḥ


f.sg.du.pl.
Nom.svayaṅkṛtāsvayaṅkṛtesvayaṅkṛtāḥ
Gen.svayaṅkṛtāyāḥsvayaṅkṛtayoḥsvayaṅkṛtānām
Dat.svayaṅkṛtāyaisvayaṅkṛtābhyāmsvayaṅkṛtābhyaḥ
Instr.svayaṅkṛtayāsvayaṅkṛtābhyāmsvayaṅkṛtābhiḥ
Acc.svayaṅkṛtāmsvayaṅkṛtesvayaṅkṛtāḥ
Abl.svayaṅkṛtāyāḥsvayaṅkṛtābhyāmsvayaṅkṛtābhyaḥ
Loc.svayaṅkṛtāyāmsvayaṅkṛtayoḥsvayaṅkṛtāsu
Voc.svayaṅkṛtesvayaṅkṛtesvayaṅkṛtāḥ


n.sg.du.pl.
Nom.svayaṅkṛtamsvayaṅkṛtesvayaṅkṛtāni
Gen.svayaṅkṛtasyasvayaṅkṛtayoḥsvayaṅkṛtānām
Dat.svayaṅkṛtāyasvayaṅkṛtābhyāmsvayaṅkṛtebhyaḥ
Instr.svayaṅkṛtenasvayaṅkṛtābhyāmsvayaṅkṛtaiḥ
Acc.svayaṅkṛtamsvayaṅkṛtesvayaṅkṛtāni
Abl.svayaṅkṛtātsvayaṅkṛtābhyāmsvayaṅkṛtebhyaḥ
Loc.svayaṅkṛtesvayaṅkṛtayoḥsvayaṅkṛteṣu
Voc.svayaṅkṛtasvayaṅkṛtesvayaṅkṛtāni





Monier-Williams Sanskrit-English Dictionary

---

  स्वयंकृत [ svayaṃkṛta ] [ svayaṃ-kṛtá ] m. f. n. ( or [ svayáṃ-k ] ) made or performed or effected or committed or composed by one's self , natural , spontaneous (with [ vigraha ] , " a war undertaken on one's own account " ) Lit. TBr.

   adopted Lit. Yājñ.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,