Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

परमाक्षर

परमाक्षर /paramākṣara/ (/parama + akṣara/) n. священный слог (о слоге «ода; см. ओम् )

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.paramākṣaramparamākṣareparamākṣarāṇi
Gen.paramākṣarasyaparamākṣarayoḥparamākṣarāṇām
Dat.paramākṣarāyaparamākṣarābhyāmparamākṣarebhyaḥ
Instr.paramākṣareṇaparamākṣarābhyāmparamākṣaraiḥ
Acc.paramākṣaramparamākṣareparamākṣarāṇi
Abl.paramākṣarātparamākṣarābhyāmparamākṣarebhyaḥ
Loc.paramākṣareparamākṣarayoḥparamākṣareṣu
Voc.paramākṣaraparamākṣareparamākṣarāṇi



Monier-Williams Sanskrit-English Dictionary

---

  परमाक्षर [ paramākṣara ] [ paramākṣara ] n. the sacred syllable " Om " or Brahmā Lit. VP. Sch.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,