Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वृष्ण्यावन्त्

वृष्ण्यावन्त् /vṣṇyāvant/ мужественный

Adj., m./n./f.

m.sg.du.pl.
Nom.vṛṣṇyāvānvṛṣṇyāvantauvṛṣṇyāvantaḥ
Gen.vṛṣṇyāvataḥvṛṣṇyāvatoḥvṛṣṇyāvatām
Dat.vṛṣṇyāvatevṛṣṇyāvadbhyāmvṛṣṇyāvadbhyaḥ
Instr.vṛṣṇyāvatāvṛṣṇyāvadbhyāmvṛṣṇyāvadbhiḥ
Acc.vṛṣṇyāvantamvṛṣṇyāvantauvṛṣṇyāvataḥ
Abl.vṛṣṇyāvataḥvṛṣṇyāvadbhyāmvṛṣṇyāvadbhyaḥ
Loc.vṛṣṇyāvativṛṣṇyāvatoḥvṛṣṇyāvatsu
Voc.vṛṣṇyāvanvṛṣṇyāvantauvṛṣṇyāvantaḥ


f.sg.du.pl.
Nom.vṛṣṇyāvatāvṛṣṇyāvatevṛṣṇyāvatāḥ
Gen.vṛṣṇyāvatāyāḥvṛṣṇyāvatayoḥvṛṣṇyāvatānām
Dat.vṛṣṇyāvatāyaivṛṣṇyāvatābhyāmvṛṣṇyāvatābhyaḥ
Instr.vṛṣṇyāvatayāvṛṣṇyāvatābhyāmvṛṣṇyāvatābhiḥ
Acc.vṛṣṇyāvatāmvṛṣṇyāvatevṛṣṇyāvatāḥ
Abl.vṛṣṇyāvatāyāḥvṛṣṇyāvatābhyāmvṛṣṇyāvatābhyaḥ
Loc.vṛṣṇyāvatāyāmvṛṣṇyāvatayoḥvṛṣṇyāvatāsu
Voc.vṛṣṇyāvatevṛṣṇyāvatevṛṣṇyāvatāḥ


n.sg.du.pl.
Nom.vṛṣṇyāvatvṛṣṇyāvantī, vṛṣṇyāvatīvṛṣṇyāvanti
Gen.vṛṣṇyāvataḥvṛṣṇyāvatoḥvṛṣṇyāvatām
Dat.vṛṣṇyāvatevṛṣṇyāvadbhyāmvṛṣṇyāvadbhyaḥ
Instr.vṛṣṇyāvatāvṛṣṇyāvadbhyāmvṛṣṇyāvadbhiḥ
Acc.vṛṣṇyāvatvṛṣṇyāvantī, vṛṣṇyāvatīvṛṣṇyāvanti
Abl.vṛṣṇyāvataḥvṛṣṇyāvadbhyāmvṛṣṇyāvadbhyaḥ
Loc.vṛṣṇyāvativṛṣṇyāvatoḥvṛṣṇyāvatsu
Voc.vṛṣṇyāvatvṛṣṇyāvantī, vṛṣṇyāvatīvṛṣṇyāvanti





Monier-Williams Sanskrit-English Dictionary

  वृष्ण्यावत् [ vṛṣṇyāvat ] [ vṛ́ṣṇyā-vat ] m. f. n. possessed of manly power , vigorous , strong , mighty (applied to Parjanya) Lit. RV. v , 83 , 2.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,