Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वशता

वशता /vaśatā/ f.
1) верноподданство
2) зависимость

sg.du.pl.
Nom.vaśatāvaśatevaśatāḥ
Gen.vaśatāyāḥvaśatayoḥvaśatānām
Dat.vaśatāyaivaśatābhyāmvaśatābhyaḥ
Instr.vaśatayāvaśatābhyāmvaśatābhiḥ
Acc.vaśatāmvaśatevaśatāḥ
Abl.vaśatāyāḥvaśatābhyāmvaśatābhyaḥ
Loc.vaśatāyāmvaśatayoḥvaśatāsu
Voc.vaśatevaśatevaśatāḥ



Monier-Williams Sanskrit-English Dictionary
---

  वशता [ vaśatā ] [ váśa-tā ] f. subjection , the being under control of , dependence on (gen. or comp.) Lit. MBh. Lit. Cat.

   the having power over (loc.) Lit. Kāv. (v.l.)


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,