Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

गार्द्ध्य

गार्द्ध्य /gārddhya/ n. жадность

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.gārddhyamgārddhyegārddhyāni
Gen.gārddhyasyagārddhyayoḥgārddhyānām
Dat.gārddhyāyagārddhyābhyāmgārddhyebhyaḥ
Instr.gārddhyenagārddhyābhyāmgārddhyaiḥ
Acc.gārddhyamgārddhyegārddhyāni
Abl.gārddhyātgārddhyābhyāmgārddhyebhyaḥ
Loc.gārddhyegārddhyayoḥgārddhyeṣu
Voc.gārddhyagārddhyegārddhyāni



Monier-Williams Sanskrit-English Dictionary
---

गार्द्ध्य [ gārddhya ] [ gārddhya n. ( fr. [ gṛddha ] ) , desire , greediness Lit. Śiś. ( ? [ ati- ] ) Lit. HYog. i , 31 Lit. Vop. xi , xxvi.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,