Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

महीपृष्ठ

महीपृष्ठ /mahī-pṛṣṭha/ n. поверхность земли; почва

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.mahīpṛṣṭhammahīpṛṣṭhemahīpṛṣṭhāni
Gen.mahīpṛṣṭhasyamahīpṛṣṭhayoḥmahīpṛṣṭhānām
Dat.mahīpṛṣṭhāyamahīpṛṣṭhābhyāmmahīpṛṣṭhebhyaḥ
Instr.mahīpṛṣṭhenamahīpṛṣṭhābhyāmmahīpṛṣṭhaiḥ
Acc.mahīpṛṣṭhammahīpṛṣṭhemahīpṛṣṭhāni
Abl.mahīpṛṣṭhātmahīpṛṣṭhābhyāmmahīpṛṣṭhebhyaḥ
Loc.mahīpṛṣṭhemahīpṛṣṭhayoḥmahīpṛṣṭheṣu
Voc.mahīpṛṣṭhamahīpṛṣṭhemahīpṛṣṭhāni



Monier-Williams Sanskrit-English Dictionary

---

  महीपृष्ठ [ mahīpṛṣṭha ] [ mahī́-pṛṣṭha ] n. the surface of the earth Lit. Bhartṛ.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,