Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

निरन्वय

निरन्वय /niranvaya/
1) бездетный
2) вне родственных отношений

Adj., m./n./f.

m.sg.du.pl.
Nom.niranvayaḥniranvayauniranvayāḥ
Gen.niranvayasyaniranvayayoḥniranvayānām
Dat.niranvayāyaniranvayābhyāmniranvayebhyaḥ
Instr.niranvayenaniranvayābhyāmniranvayaiḥ
Acc.niranvayamniranvayauniranvayān
Abl.niranvayātniranvayābhyāmniranvayebhyaḥ
Loc.niranvayeniranvayayoḥniranvayeṣu
Voc.niranvayaniranvayauniranvayāḥ


f.sg.du.pl.
Nom.niranvayāniranvayeniranvayāḥ
Gen.niranvayāyāḥniranvayayoḥniranvayānām
Dat.niranvayāyainiranvayābhyāmniranvayābhyaḥ
Instr.niranvayayāniranvayābhyāmniranvayābhiḥ
Acc.niranvayāmniranvayeniranvayāḥ
Abl.niranvayāyāḥniranvayābhyāmniranvayābhyaḥ
Loc.niranvayāyāmniranvayayoḥniranvayāsu
Voc.niranvayeniranvayeniranvayāḥ


n.sg.du.pl.
Nom.niranvayamniranvayeniranvayāni
Gen.niranvayasyaniranvayayoḥniranvayānām
Dat.niranvayāyaniranvayābhyāmniranvayebhyaḥ
Instr.niranvayenaniranvayābhyāmniranvayaiḥ
Acc.niranvayamniranvayeniranvayāni
Abl.niranvayātniranvayābhyāmniranvayebhyaḥ
Loc.niranvayeniranvayayoḥniranvayeṣu
Voc.niranvayaniranvayeniranvayāni





Monier-Williams Sanskrit-English Dictionary

---

  निरन्वय [ niranvaya ] [ nir-anvaya ] m. f. n. having no offspring , childless Lit. Rājat.

   unconnected , unrelated Lit. Mn. viii , 198 ; 33i

   illogical , unmethodical Lit. W.

   not committed in the presence of others Lit. Mn. viii , 332

   without retinue , unaccompanied Lit. Bhaṭṭ.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,