Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

दक्षिणपश्चार्ध

दक्षिणपश्चार्ध /dakṣiṇa-paścārdha/ (/-paśca + ardha/) m. юго-западная сторона

существительное, м.р.

sg.du.pl.
Nom.dakṣiṇapaścārdhaḥdakṣiṇapaścārdhaudakṣiṇapaścārdhāḥ
Gen.dakṣiṇapaścārdhasyadakṣiṇapaścārdhayoḥdakṣiṇapaścārdhānām
Dat.dakṣiṇapaścārdhāyadakṣiṇapaścārdhābhyāmdakṣiṇapaścārdhebhyaḥ
Instr.dakṣiṇapaścārdhenadakṣiṇapaścārdhābhyāmdakṣiṇapaścārdhaiḥ
Acc.dakṣiṇapaścārdhamdakṣiṇapaścārdhaudakṣiṇapaścārdhān
Abl.dakṣiṇapaścārdhātdakṣiṇapaścārdhābhyāmdakṣiṇapaścārdhebhyaḥ
Loc.dakṣiṇapaścārdhedakṣiṇapaścārdhayoḥdakṣiṇapaścārdheṣu
Voc.dakṣiṇapaścārdhadakṣiṇapaścārdhaudakṣiṇapaścārdhāḥ



Monier-Williams Sanskrit-English Dictionary

---

  दक्षिणपश्चार्ध [ dakṣiṇapaścārdha ] [ dákṣiṇa-paścārdha ] m. ( Lit. Pān v , 3 , 32 Vārtt. 3 Lit. Pat.) the south-western side Lit. ŚāṅkhGṛ. i , 9 , 6.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,