Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

संसाधन

संसाधन /saṅsādhana/ n. подготовка, приготовление

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.saṃsādhanamsaṃsādhanesaṃsādhanāni
Gen.saṃsādhanasyasaṃsādhanayoḥsaṃsādhanānām
Dat.saṃsādhanāyasaṃsādhanābhyāmsaṃsādhanebhyaḥ
Instr.saṃsādhanenasaṃsādhanābhyāmsaṃsādhanaiḥ
Acc.saṃsādhanamsaṃsādhanesaṃsādhanāni
Abl.saṃsādhanātsaṃsādhanābhyāmsaṃsādhanebhyaḥ
Loc.saṃsādhanesaṃsādhanayoḥsaṃsādhaneṣu
Voc.saṃsādhanasaṃsādhanesaṃsādhanāni



Monier-Williams Sanskrit-English Dictionary

  संसाधन [ saṃsādhana ] [ saṃ-sādhana ] n. performance , accomplishment , fulfilment Lit. MBh.

   preparation Lit. Kull. on Lit. Mn. xi , 95.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,