Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

परावर

परावर /parāvara/ (/para + avara/) dv.
1) дальний и ближний
2) предшествующий и последующий
3) ранний и поздний

Adj., m./n./f.

m.sg.du.pl.
Nom.parāvaraḥparāvarauparāvarāḥ
Gen.parāvarasyaparāvarayoḥparāvarāṇām
Dat.parāvarāyaparāvarābhyāmparāvarebhyaḥ
Instr.parāvareṇaparāvarābhyāmparāvaraiḥ
Acc.parāvaramparāvarauparāvarān
Abl.parāvarātparāvarābhyāmparāvarebhyaḥ
Loc.parāvareparāvarayoḥparāvareṣu
Voc.parāvaraparāvarauparāvarāḥ


f.sg.du.pl.
Nom.parāvarāparāvareparāvarāḥ
Gen.parāvarāyāḥparāvarayoḥparāvarāṇām
Dat.parāvarāyaiparāvarābhyāmparāvarābhyaḥ
Instr.parāvarayāparāvarābhyāmparāvarābhiḥ
Acc.parāvarāmparāvareparāvarāḥ
Abl.parāvarāyāḥparāvarābhyāmparāvarābhyaḥ
Loc.parāvarāyāmparāvarayoḥparāvarāsu
Voc.parāvareparāvareparāvarāḥ


n.sg.du.pl.
Nom.parāvaramparāvareparāvarāṇi
Gen.parāvarasyaparāvarayoḥparāvarāṇām
Dat.parāvarāyaparāvarābhyāmparāvarebhyaḥ
Instr.parāvareṇaparāvarābhyāmparāvaraiḥ
Acc.parāvaramparāvareparāvarāṇi
Abl.parāvarātparāvarābhyāmparāvarebhyaḥ
Loc.parāvareparāvarayoḥparāvareṣu
Voc.parāvaraparāvareparāvarāṇi





Monier-Williams Sanskrit-English Dictionary
---

  परावर [ parāvara ] [ parāvara ] m. f. n. distant and near , earlier and later , prior and subsequent , highest and lowest , all-including ( [ -tva ] n. ) Lit. MBh. Lit. Pur.

   handed down from earlier to later times , traditional Lit. MuṇḍUp.

   each successive Lit. BhP.

   [ parāvara ] m. pl. ancestors and descendants Lit. Mn. i , 105 ; iii , 38

   n. the distant and near

   cause and effect , motive and consequence , the whole extent of an idea , totality , the universe Lit. MuṇḍUp. Lit. MBh. Lit. Vedântas.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,