Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अग्नायी

अग्नायी /agnāyī/ f. nom. pr. супруга бога Агни; см. अग्नि 2)

sg.du.pl.
Nom.agnāyīagnāyyauagnāyyaḥ
Gen.agnāyyāḥagnāyyoḥagnāyīnām
Dat.agnāyyaiagnāyībhyāmagnāyībhyaḥ
Instr.agnāyyāagnāyībhyāmagnāyībhiḥ
Acc.agnāyīmagnāyyauagnāyīḥ
Abl.agnāyyāḥagnāyībhyāmagnāyībhyaḥ
Loc.agnāyyāmagnāyyoḥagnāyīṣu
Voc.agnāyiagnāyyauagnāyyaḥ



Monier-Williams Sanskrit-English Dictionary

 अग्नायी [ agnāyī ] [ agnā́yī f. the wife of Agni , one of the [ deva-patnyaḥ ] Lit. RV. i , 22 , 12 and v , 46 , 8

  the Tretā-yuga Lit. L.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,