Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

निशान्त

निशान्त I /niśānta/ (pp. от निशम् )
1. успокоенный, спокойный
2. n.
1) дом, жилище
2) царская резиденция

Adj., m./n./f.

m.sg.du.pl.
Nom.niśāntaḥniśāntauniśāntāḥ
Gen.niśāntasyaniśāntayoḥniśāntānām
Dat.niśāntāyaniśāntābhyāmniśāntebhyaḥ
Instr.niśāntenaniśāntābhyāmniśāntaiḥ
Acc.niśāntamniśāntauniśāntān
Abl.niśāntātniśāntābhyāmniśāntebhyaḥ
Loc.niśānteniśāntayoḥniśānteṣu
Voc.niśāntaniśāntauniśāntāḥ


f.sg.du.pl.
Nom.niśāntāniśānteniśāntāḥ
Gen.niśāntāyāḥniśāntayoḥniśāntānām
Dat.niśāntāyainiśāntābhyāmniśāntābhyaḥ
Instr.niśāntayāniśāntābhyāmniśāntābhiḥ
Acc.niśāntāmniśānteniśāntāḥ
Abl.niśāntāyāḥniśāntābhyāmniśāntābhyaḥ
Loc.niśāntāyāmniśāntayoḥniśāntāsu
Voc.niśānteniśānteniśāntāḥ


n.sg.du.pl.
Nom.niśāntamniśānteniśāntāni
Gen.niśāntasyaniśāntayoḥniśāntānām
Dat.niśāntāyaniśāntābhyāmniśāntebhyaḥ
Instr.niśāntenaniśāntābhyāmniśāntaiḥ
Acc.niśāntamniśānteniśāntāni
Abl.niśāntātniśāntābhyāmniśāntebhyaḥ
Loc.niśānteniśāntayoḥniśānteṣu
Voc.niśāntaniśānteniśāntāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.niśāntamniśānteniśāntāni
Gen.niśāntasyaniśāntayoḥniśāntānām
Dat.niśāntāyaniśāntābhyāmniśāntebhyaḥ
Instr.niśāntenaniśāntābhyāmniśāntaiḥ
Acc.niśāntamniśānteniśāntāni
Abl.niśāntātniśāntābhyāmniśāntebhyaḥ
Loc.niśānteniśāntayoḥniśānteṣu
Voc.niśāntaniśānteniśāntāni



Monier-Williams Sanskrit-English Dictionary
---

  निशान्त [ niśānta ] [ ni-śānta ] m. f. n. allayed , tranquil , calm Lit. L.

   customary , traditional Lit. ĀśvŚr. ( cf. [ yathā-n ] )

   [ niśānta ] n. a house , dwelling , habitation Lit. Kāv.

   a harem , seraglio Lit. Dharmaś.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,