Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अर्थकृच्छ्र

अर्थकृच्छ्र /artha-kṛcchra/ n. трудность; затруднение

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.arthakṛcchramarthakṛcchrearthakṛcchrāṇi
Gen.arthakṛcchrasyaarthakṛcchrayoḥarthakṛcchrāṇām
Dat.arthakṛcchrāyaarthakṛcchrābhyāmarthakṛcchrebhyaḥ
Instr.arthakṛcchreṇaarthakṛcchrābhyāmarthakṛcchraiḥ
Acc.arthakṛcchramarthakṛcchrearthakṛcchrāṇi
Abl.arthakṛcchrātarthakṛcchrābhyāmarthakṛcchrebhyaḥ
Loc.arthakṛcchrearthakṛcchrayoḥarthakṛcchreṣu
Voc.arthakṛcchraarthakṛcchrearthakṛcchrāṇi



Monier-Williams Sanskrit-English Dictionary

  अर्थकृच्छ्र [ arthakṛcchra ] [ ártha-kṛcchra ] n. sg. ( ( Lit. R. iv , 7 , 9 ) ) or pl. ( ( Lit. N. ) ) a difficult matter.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,