Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

नभस

नभस /nabhasa/
1. наполненный парами, испарениями
2. m.
1) небо
2) воздушное пространство
3) период дождей
4) море

Adj., m./n./f.

m.sg.du.pl.
Nom.nabhasaḥnabhasaunabhasāḥ
Gen.nabhasasyanabhasayoḥnabhasānām
Dat.nabhasāyanabhasābhyāmnabhasebhyaḥ
Instr.nabhasenanabhasābhyāmnabhasaiḥ
Acc.nabhasamnabhasaunabhasān
Abl.nabhasātnabhasābhyāmnabhasebhyaḥ
Loc.nabhasenabhasayoḥnabhaseṣu
Voc.nabhasanabhasaunabhasāḥ


f.sg.du.pl.
Nom.nabhasānabhasenabhasāḥ
Gen.nabhasāyāḥnabhasayoḥnabhasānām
Dat.nabhasāyainabhasābhyāmnabhasābhyaḥ
Instr.nabhasayānabhasābhyāmnabhasābhiḥ
Acc.nabhasāmnabhasenabhasāḥ
Abl.nabhasāyāḥnabhasābhyāmnabhasābhyaḥ
Loc.nabhasāyāmnabhasayoḥnabhasāsu
Voc.nabhasenabhasenabhasāḥ


n.sg.du.pl.
Nom.nabhasamnabhasenabhasāni
Gen.nabhasasyanabhasayoḥnabhasānām
Dat.nabhasāyanabhasābhyāmnabhasebhyaḥ
Instr.nabhasenanabhasābhyāmnabhasaiḥ
Acc.nabhasamnabhasenabhasāni
Abl.nabhasātnabhasābhyāmnabhasebhyaḥ
Loc.nabhasenabhasayoḥnabhaseṣu
Voc.nabhasanabhasenabhasāni




существительное, м.р.

sg.du.pl.
Nom.nabhasaḥnabhasaunabhasāḥ
Gen.nabhasasyanabhasayoḥnabhasānām
Dat.nabhasāyanabhasābhyāmnabhasebhyaḥ
Instr.nabhasenanabhasābhyāmnabhasaiḥ
Acc.nabhasamnabhasaunabhasān
Abl.nabhasātnabhasābhyāmnabhasebhyaḥ
Loc.nabhasenabhasayoḥnabhaseṣu
Voc.nabhasanabhasaunabhasāḥ



Monier-Williams Sanskrit-English Dictionary
---

 नभस [ nabhasa ] [ nabhasá ] m. f. n. vapoury , misty Lit. AV.

  [ nabhasa ] m. sky , atmosphere Lit. L.

  the rainy season Lit. L.

  the ocean Lit. L.

  N. of a Ṛishi of the 10th Manv-antara Lit. Hariv.

  of a Dānava Lit. ib. (v.l. [ rabhasa ] and [ raśmisa ] )

  of a son of Nala , Lit. VP.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,