Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

दीपभाजन

दीपभाजन /dīpa-bhājana/ n. лампа; светильник; фонарь

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.dīpabhājanamdīpabhājanedīpabhājanāni
Gen.dīpabhājanasyadīpabhājanayoḥdīpabhājanānām
Dat.dīpabhājanāyadīpabhājanābhyāmdīpabhājanebhyaḥ
Instr.dīpabhājanenadīpabhājanābhyāmdīpabhājanaiḥ
Acc.dīpabhājanamdīpabhājanedīpabhājanāni
Abl.dīpabhājanātdīpabhājanābhyāmdīpabhājanebhyaḥ
Loc.dīpabhājanedīpabhājanayoḥdīpabhājaneṣu
Voc.dīpabhājanadīpabhājanedīpabhājanāni



Monier-Williams Sanskrit-English Dictionary

---

  दीपभाजन [ dīpabhājana ] [ dīpa-bhājana ] n. " light-receptacle " , a lamp Lit. Ragh. xix , 51.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,